पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/३११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८ अध्यायः ] ऽ• • !- जीर्णतृ--णं क(५)रे—ण निद-धाति(६)क-पिश्चप-लः (५) । -ऽऽ • [ ऽ • । • । २गणः ऽ• • । - ऽ • • ऽ- ऽ • । • ऽ • ॥ 1- क्षुद्रव-धाप(५)वा-दपरि-हार(६)वि-नीतम-ते (५)- [ • ऽ- ऽ• 1० - -ऽऽ • । • ऽ-- 1• । • 1- • नगणः गण्यः 1 • ऽ• । • ऽ- S - । • ! • 1- [ • ऽ ऽ• । ऽ • ऽ- स्तस्य न ताव(५)तै-व लधु-ता द्वि(६)प-यूथभि-दः (५) ॥ वरयुवती भ्रौ यौ न्गौ ॥ ८ ॥ १२ ॥ यस्य पादे भगणरगणौ ( ऽ॥. ऽऽ) यगणनगणौ (1ऽऽ. ॥) नगणो (॥!) गका रश्च (ऽ) भवति, तद्वत्तं ‘वरयुवती' नाम गाथा (१६॥३२३४३) । पादान्ते यतिः । तत्रोदाहरणम् ऽ- गण • • 1- 1• ।• 1- कुञ्जर-कुम्भपी-ठ-पीनो-ऋतकु-वयुग-ला ऽ • 1• [ • 1- । ऽ • ऽ- भगणः ऽऽ • । • --ऽ पार्वण-शर्वरी-शगर्वा-पहमु-खकम-ला । • 1-1• - पीननि-तम्बबि-म्बसंवा-हनशि-थिलग-तिः 1- 1 • ! * -- S 1 • । • 1- गु० ऽ 1• ऽ• 1 • 1- • 1- S ऽऽ र्मुञ्ज न-राधिरा-ज! भूया-तव व-युव-तिः ॥ अतिशायिनी सैौ जभौ ज्गौ ग् दिक्खराः ॥ ८ ॥ १३ ॥ यस्य पादे सगणौ (॥ऽ. ॥ऽ) जगणभगणौ ( ऽ. ऽ॥) जगणो (॥ऽ) गकारौ (ऽ. ऽ) च भवतस्तदृत्तं ‘अतिशायिनी' नाम गाथा (१७॥२३९००) । दशभिः सप्तभिश्च यतिः । तत्रोदाहरणम्