पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/२९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७ अध्यायः ] अचललितै न्जौ भूर्जौ भूजौ भूलौ युद्रादित्याः ।। ७ । २७ ।। यस्य पादे नगणजगणौ ( ॥. ।ऽl) भगणजगणौ (ऽ॥. ऽ।) पुनर्भगणजगणौ (ऽ॥. ।ऽ।) भगणों (ऽ॥) लकारगकारौ (।. ऽ) च भवतः, तदृत्तम् ‘अश्वललितम्’ एकादशभिदशभिश्च यतिः । तत्रोदाहरणंम नाम । नगणः जगणः • १० |- नगणः भगणः 1• • । | • ऽ • - -ऽ• 1 • !- जगणः भगणः । • ऽ-!-- ऽ • । • - छन्दःशास्त्रम् । जगणः पवन-विधूत-वीचि च-पलं(११)वि-लोकय-ति जीवि-तं तनु-भू-तां (१२) - ऽ - ऽ छ० शा० १५ वपुर-पि हीय-मान म-निशं(११)ज-रावनि-तया व-शीकृत-मि-दम् (१२) । जगणः भगणः - -ऽ • 1 * - • -- भगणः जगणः ऽ• । -1 1 • ऽ• 1- 1- जगणः भगणः ) ।• ऽ • 1- ऽ • । • 1- -७ क्ळ० गु० भगणः ल० गु० ऽ• ।• - ७ • ॥ • 1- 1*ऽ• 1- - सपदि निपीड-न व्यति-करं(११)य-मादिव नराधि-पान्नर-प-शुः (१२) ९० ।। • - ऽ परव-निताम-वेक्ष्य कु-रुते(११)त-थापि ह-तबुद्धि-रचल-लि-तम् (१२) । मत्ताक्रीडा मौ नौ नौ न्लैौ-ग वसुपञ्चदशकौ ।। ७ । २८ ।। यस्य पादे मगणौ, (ऽऽऽ. ऽऽऽ ) तगणो, (ऽऽ।) नगणाश्चत्वारो (।।. ॥. ॥. ॥) लकारगकारौ (1. ऽ) च तद्वत्तं ‘मत्तान्क्रीडा’ नाम । अष्टभिः पञ्चदशभिश्च यतिः । तत्रोदाहरणम् -७ पअअंतहि हत्थागण पभणिजे तेइस वण्ण पमाण किआ एँहु मत्तहि पाआ पइपभणिजे वण्णहि सुंदरिआ भणिआ ।।' (प्रा० पि० सू० २॥२७१) सुधालहरीच्छन्दः (२३॥३५९४२४०)- ‘नगणेन तर्कजलगै रुद्रर्तुरसैर्यतिः सुधालहरी ।' मं० म० अद्रितनयाच्छन्दः (२३॥३८६१४२४)- नजभजभा जभौ लघुगुरू बुधैस्तु गदितेयमद्रितनया ।’ १. उत्तत्रयोविंशत्यक्षरप्रस्तारस्य (२८१२८४८) तमो भेदः “अश्वललेितम् इति नान्ना प्रसिद्धः । २ . उक्तत्रयोविंशत्यक्षरप्रस्तारस्य (४२९४०४९) तमो मेदः