पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/२८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कुसुमतलतावांछिता म्तो यावान्ट्रयतुखरा न्यौ ।। ७ । २१ ॥ यस्य पादे मगणनगणनगणयगणा ( ऽऽऽ. ऽऽ।. ।।. ।ऽऽ) यगणौ ( ।ऽऽ. ।ऽऽ ) च नदृतं ‘कुमुमिनलन्तावेतिा' नाम । पञ्चमु, पटसु, सप्तसु च यतिः । तत्रोदाहरणम् नगठन नाय? नगण धन्यान्-मताः(५)कु-मुमित-लता(६)वे-छिनोत्फु-लवृक्षाः (७) न्ना नाग तगण नगणः यणः 1- याण: यगणः ोन्कण्ठं कृज(५)त्प-रभृत-कला(६)ला-पकोला-हलिन्यः (७) । ! • ।• 1- यगण मध्वादों माद्य(५)न्म-धुकर-कलो(६)द्री-तझङ्का-रम्या (७) नगणः यगणः

यगणा यगणा यगण यगण ऽ • S S • S यगण ग्रामान्तः-स्रोनः(५)प-रिसर-भुवः(६)प्री-तिमुत्पा-दयन्ति (७) । ( तिधृतौ) सुधाच्छन्दः (१८॥११६६१४)–‘सुधातकैस्तकैर्भवति ऋतुभिर्यो मो नसतसाः ।' महासेनच्छन्दः (१८॥११८६१३) ‘म्रौ भ्रौ त्सौखररुद्रेर्यतिरिति महासेनभुदितम् अश्वगतिच्छन्दः (१८॥१२६३३१)- ‘पञ्चभकारकृताऽवगतेिर्यदि चान्तसरचिता ।’ शुभच्छन्दः (१८॥१२६८४४)-‘शुभं सनजना भः सः पापाङ्गाङ्गगुणैर्यतिः ।’- शुभचरितं’ इति वृ० म० को० भ्रमरपदकच्छन्दः (१८॥१३०९७१)- भाद्रनना नसौ भ्रमरपदकमिदमभिहितम् ।’ १. उक्ताष्टादशाक्षरप्रस्तारस्याष्टशतसप्तपञ्चाशदधिकसप्तत्रिंशत्सहस्रतमो (३७८५७) भेदः ‘कुसुमेितलतावेलुिता' इति नाम्रा प्रसिद्धः । २ . अतिधृतिच्छन्दःपादघटकी भूतानामूनविंशत्यक्षराणां प्रस्तारे कृते लक्षपञ्चकम्, चतुर्विंशतिसहस्राणि, अष्टाशीत्यधि कद्विशतं (५२४२८८) भेदा जायन्ते तत्र शार्दूलविक्रीडितमन्तरा प्रन्थान्तरेधूपलभ्य माना भेदा यथा शम्भुच्छन्दः ()--'दशबाणाधैर्यतिधारी स्तौ यभमा मो गः शम्भुः १९३१७२ प्रेोक्तः ।’ अ० धृ० र० –‘नवबाणाक्षेरिति पाठान्तरम् ।