पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्वः । अयो हीदं. सर्व जायते . : १५ ५ सोऽब्रवीन-ज्यायान् स्तद्वपमभक्न् । ओषधयो वै पशुपदिः ! त्म्माद्दा पश्च ओषधीर्लभन्तेऽथ पती यन्ति ॥ १६ ॥? सोऽब्रवीत्-ज्यायान् वः अतोऽस्मि घेहेधव में नामेति ! मब्रवीत्। । अतोऽस्मि

बलवद्वायुप्रो वातायाहुः ॥ १७ ! सोऽद्री—ज्यायान् वा अतोऽस्मि वेद्येव मे नामेति । तमब्रवीत्-अशनिरसीति । तथ्दस्य नामाकरोतं—विद्युत्तद्भदूपमभ वत् । विद्युद्धा अशनिस्तस्माददं विदुद्धन्ति, अशनिरवश्रीटिल्वाहुः ॥ १८ । सोऽब्रवीन् ज्यायान् वा अतोऽस्मि धेहेश्व मे नामेति ! नमब्रवीत्-भवोऽसीति ! तद्यदस्य तन्ना माकरोत् पर्जन्यस्तदूपमभट्रr । पर्जन्यो वै भवः । पर्जन्याद्धःदं सर्वं भवति ॥ १९ ॥ सोऽब्रवीत्-ज्यायान्वा अतोऽनि धेछेद मे नग्मेति । तमब्रवीत्-महान् देवोऽ सीतेि । तद्यदस्य तन्नामाकरोत् न्द्रमास्तद्भपमभवत् । प्रजापतिवे : चन्द्रमाः, प्रजाः पतिर्वै भद्दान्देवः ॥ २० । सोऽब्रवीत्-ज्यायान् वा अतोऽस्मि घेहो मे नामेतेि । तमब्रवीत्-ईशानोऽसीति ! तद्यदस्य तन्नामाकरोन् आदित्यस्तद्भदूपमभवत् । आदिलो बा ईशानः । आदित्यो ह्यस्य सर्वस्यटे ॥ २१ ॥ सोऽब्रवीत्-एतावान् वा अम्मि मामेतः परो नाम धा इति । तान्येतान्यष्टावझिरूपाणि । कुमारो नवमः । सैवाझेत्रि वृत्ता । यद्वेवाष्टावप्रिरूपाणि । अष्टाक्षरा गयत्री तस्मादाहुर्गायत्रोऽग्रिांति । सोऽयं कुमारो रूपाण्यनुप्राविशञ्जका अ#ि कुमारमिव पश्यन्येतान्येवास्य रूपाणि पश्यन्खेतानि हेि. रूपाण्यनुप्राविशत् ॥ २२ ॥ इत्येतावता महता प्रबन्धेनामीभिरप्फेनमृत्सिकताशर्कराश्मायोहिरण्यरूपैरष्टाभिरक्षरै परिच्छेदादमुष्याः पृथिव्या. भूतगायत्रीत्वमञ्जसोपपादितम् । एवं पृथ्वीजलतेजोवाय्वा काशसूर्यचन्द्रयजमानरूपैरष्टभिरक्षरैः परिच्छेदादमुष्यान्ने रुद्रकुमारस्य भूतगायत्रीत्वमञ्ज सैवोपपादितम् । एवमेवैतच्छुतिात्पर्यानुसारिभिरन्यत्राप्यार्थिकप्राणानामक्षरत्वमभ्युपगम्य ततः परिच्छेदादन्यान्या गायत्र्यः प्रतिपाद्यन्ते । यथा हि महाभारते भीष्मपर्वणेि ऋक्षाश्च वानराश्चैव सप्तारण्याः स्मृता नृप ॥ गौरजाविमनुष्याश्च अश्वाश्वतरगर्दभाः एते ग्राम्याः समाख्याताः पशवः सप्त साधुभिः ॥ एते वै पशवो राजन् ग्राम्यारण्याश्चतुर्दश । वेदोकाः पृथिवीपाल येषु यज्ञाः प्रतिष्ठिताः ॥ उद्भिज्जाः स्थावराः प्रोक्तास्तेषां पञ्चैव जातयः ।