पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/१७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५ अध्यायः ] ‘श्यालक्षणस्य विपुलायास्तत्रांशेनापि प्रवेशो दुर्लभः । ततश्च पथ्यालक्षणैकांशवैकल्येऽपि तदन्यमात्रावषयत्वाद्वपुला भवत्येव । पथ्याचपलयोश्च विरोधाभावाद्वाध्यबाधकभावी नास्त । तत्राय सग्रहः एकैव भवति पथ्या तेिस्रो विपुलाश्चतस्र एवं ताः । वपलाभेदैस्त्रिभिरपि भिन्ना इति षोडशार्याः स्युः ॥ गीतिचतुष्टयमित्थं प्रत्येकं षोडशप्रकारं स्यात् । साकल्येनार्याणामशीतिरेवं विकल्पाः स्युः ॥ छन्दःशास्त्रम् । १. उक्ता आर्याभेदाः सुखावबोधाय क्रमेण प्रदइर्यन्ते १ पथयाया २६ जघनचपला गीत्यादिविपुला आदिविपुला २७ जघनचपला गील्यन्तविपुला ३ अन्नांविपुला २८ जघनचपला गीत्युभयविपुल ४ उभयावपुला २९ महाचपला गीतिपथ्या ५ मुखचपला पथ्या ३० महाचपला गील्यादिविपुला ६ मुखचपलादिविपुला ३१ महाचपला गीत्यन्तावेवपुला ३२ महाचपला गीत्युभयविपुला ३३ उपगीति पथ्याय ३४ उपगीत्यादिविपुला १०. जघनचपलादिविपुला ३५ उपगीत्यन्तविपुला ११ जघनचपलान्तांबेपुला ३६ उपगीत्युभयां १२ जघनचपलोभयविपुला | ३७ मुखवपलोपगीतिपथ्या १३ महाचपला पथ्या ३८ मुखचपलोपगीत्यादिविपुला १४ महाचपलादिविपुला ३९ मुखचपलोपगीत्यन्तविपुला १५ महाचपलान्तविपुला ४० मुखवपलापगात्युभयावपुला १६ महाचपलोभयविपुला ४१ १७ गीतिपथ्या | ४२ जघनचपलोपगीत्यादिविपुला १८ ४३ जघनचपलोपगीत्यन्तविपुला १९ गीत्यन्तविपुला २० गीत्युभयविपुला ४५ महाचपलोपगीतिपथ्या २ २ मुखचपला गीत्यादिविपुला २३ मुखवपला गीत्यन्तविपुला २४ मुखचपला गीत्युभयविपुला ३५, उघनचपला गीतिपथ्या ४४ ४७ महाचपलोपगीत्यन्तविपुला ४८ महाचपलोपगीत्युभयविपुला ४९ उ ५० उद्रल्यादिविपुला