पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/१७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४ अध्यायः ] ऽ• ऽ- ऽ • ऽ- ऽ० । • |- 1 • ! • ऽ • । •1 - ऽ० ऽ ऽ • । • । • ।-- । • ऽ० -

  • 1 * । • । -

पाद-स्पर्शसु-खादिव मीलित-नयनो-ऽभ -वर-स्याः ॥ न्लैौ चेत्पदं द्वितीयादि । ४ । १८ ।। षष्ठो (॥) गणः सर्वलघुवेद्भवति, तदा द्वितीयाक्षरादारभ्य पदं प्रवर्तते । पूर्वमेवो दाहरणम् ॥ सप्तमः प्रथमादि । ४ । १९ ।। षष्ठ गणे मध्यगुरौ (।ऽ।) सर्वलघौ (॥) वा जाते सप्तमो गणः (॥) सर्वलघु थेद्भवित, तदा प्रथमाक्षरादारभ्युपदं प्रवर्तते । तत्रोदाहरणम् ऽ• ऽ- । • ऽ • ॥- ऽ छन्दःशास्रम् । । • ऽ • |- ऽ । • ऽ • १- ऽ • 1 * 1 - ऽ • ऽ ब्रह्म-क्षत्रकु—लीनः सैमस्त-साम-न्तचक्र-नुतचर–णः । ऽ • ऽ । • । “ऽ- ऽ • । • 1- ऽ • ऽ ऽ • ऽ- - ! • ऽ • । - ऽ • ऽ-- 1 • ऽ । [• । • । • । - सकलसु-कृतैक-पुञ्जः श्रीमान् मुञ्ज-श्विरं ज-य-तेि ॥ - ऽऽ • S - 1• • • ॥- • । - • ऽऽऽ - । • ॥ • ।• । • । - । - ऽ * • 1- जयतेि भु-वनैक-वीरः सीरा-युधतुलि-तविपुल-बलविभ-वः । । • । • 1-1- । • ऽ • । - । • । • । •1- ऽ• । • । - ऽ • ऽ - । - ऽ • ऽ - ऽ, अनवर-तवित्त-वितरण-निर्जित-चम्पा-धि-पो मु-जः ॥ अन्त्यं पञ्चमः | ४ | २० ॥ अन्ये भवमन्यम् । दिगादित्वाद्यत् । अन्ये द्वितीयाधे पञ्चमवेद्भणः (॥) सर्व लघुर्भवति, तदा प्रथमादि पदं प्रवर्तते । तत्रोदाहरणम् - 5, स जयति-वावपति-राजः मन्कला-र्थिमनो-रथैक-कल्पत-रुः । ७, ऽ,

। 1 • ! • । • । - s, प्रत्य–र्थिभूत-पार्थिव-लक्ष्मी-हठहर-णदुर्ल-लि-तः ॥ षष्ठश्च लट् । ४ । २१ ॥ ‘अन्ये' इत्यनुवर्तते । अन्ये द्वितीयेऽधे मध्यगुरौ (s) सर्वलघौ (॥) वा षष्ठ गणे प्राप्त तदपवादो लकारो विधीयते । पूर्वमेवोदाहरणम् ॥ १. ‘प्रलीनसामन्त’ इति लिखितोदाहरणपुस्तके । २. इदं सूत्रं 'लः समुद्रा गणः’ (पि• सू० ४॥१२) इत्यस्यापवादभूतम्, तेन द्वितीयाधे एकेनापि लघुना षष्ठो गणेो भवतीति बोध्यम्.