पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/१६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४ अध्यायः ] छन्दःशास्त्रम् । देवेषु यज्ञमेरयेमम् (९) । स्विष्ट कृचाझे होताभूः (१०) । वसुवने वसुधेवस्य बाके वीहिँ (११) ॥’ (तैत्तिरीयब्राह्मणे-अ० ३ अ० ६ अं० १४ मं० १) द्वानवल्यक्षरं विकृतिः । यथा इमे सोमः रामाणः (१) । छागैर्न मेषेत्रेषभैः सुताः (२) । शष्पैर्न तोक्र्मभि (३) । लाजैर्महंस्टन्तः (४) । मदा मासरेण परिष्कृतः (५) । शुक्राः पयस्वन्तोऽ न्म (११) ॥' (तैत्तिरीयब्राह्मणे-अ० २ प्र० ६ अ० ११) अष्टाशीत्यक्षरमाकृतिः । यथा तचक्षुर्देवहितं (१) पुरस्तांच्छुक्रमुचरत् (२) । पश्येम शग्र्दः शतं (३) जीवेम शरदः शतं (४) नन्दाम शरदः शतं (५) मोदाम शरदः शतं (६) भर्वाम शुरर्द शत५ (७) शृणवाम शरदः शतं (८) प्रवाम शरदः शत (९) मजीताः स्याम शरदः शतं (१०) ज्योक्च सूर्य दृशे ॥' (तैत्तिरीयारण्यके चतुरशीत्यक्षरं प्रकृतिः । यथा ‘अझिश्च मा मन्युश्च मन्युपतयश्च मन्युकृतेभ्यः (१) । पापेभ्योरक्षन्ताम् (२) । यदहा पार्पमकार्षम् (३) । मनसा वाचा हस्ताभ्याम् (४) । पयामुदरेण शिक्षा (५) । अहस्तर्दवलुम्पतु (६) । यत्किंच दुरितं मयिं (७) । इदमहं भामतयोनौ (८) ।-सत्ये ज्योतिषि जुहोमि स्वाहा (९) ॥' (तै० आ० प्र० १० अ० २४) प्रकृत्या चोपसर्गवर्जितः । ४ । ४ ।। उपसर्गेण वर्जितः शुद्धः कृतिशब्दः प्रकृत्या खरूपेणैवावतिष्ठते । तेनैतदुक्तं भवति अशीत्यक्षरं छन्दः ‘कृतिः’ नाम । यथा प्र० ४ अ० ४२ म० २२ कात्यायनेन त्वतिच्छन्दसां पादनियमविशेष उक्त पादा अतिजग त्यास्तु त्रयो द्वादशकाः परौ । अष्टकौ शक्रीपादाः ससैवाष्टाक्षराः स्मृता १॥ अतिशाकरपादौ द्वावादितः षोडशाक्षरौ । जागतोऽथाष्टका वष्टि पादाः षोडशकाख्य २॥. अष्टकौ चात्यष्टिपादौ जागतौ चाष्टकास्रय जागतश्धाष्टकञ्धाथ धृतिपादौ तु जागतौ ॥३॥ पादास्रयोऽष्टकाश्चाथ षो डशाक्षर एव च । अष्टकश्चाथातिधृतौ द्वौ पादौ जागतौ ततः ॥४॥ त्रयो ऽष्टका जागतश्च तथाष्टाक्षरकावपि । परः सप्तकपादास्तु प्रसङ्गात्स्वयमी रिताः ॥५॥’ इति । शौनकोऽप्याह-‘सन्त्यतिच्छन्दसां पाद एकोत्कर्षेण जागतात् । षोडशाक्षरपर्यन्ता एकश्चाष्टादशाक्षरः ॥' (ऋ० प्रा० १७५८) इति । एक एवाष्टाद शाक्षरः-‘अभि त्यं देवं सवितारंमोण्योः कविक्रतु (१) मचमि सत्यसंवं रन्नधामभि प्रियं भर्ति कविम् (२) । ऊध्र्वा यस्यामतिर्भ अर्दिद्युतत्सवीमनि (३) हिरण्यपाणि रमिमीत सुक्रतुः कृपा स्वः (४) ॥' (आश्च० श्रौ० सू० ४॥६ शु० य० ४२५)