पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द् द्रञ्यगुणकर्मसामान्यविशेषसमवायानां पदार्थानां साधम्र्यवैधम्र्याभ्यां तत्त्वज्ञः नान्निःश्रेयसम् ।' इत्योलक्यसूत्रप्रामाण्याद्रव्यादीनां षण्णां पदार्थत्वमीक्षमाणा नव्य वाकृल्याद्यसमन्वयाट व्यक्तयाकृतिजातिसमवायस्य पदार्थत्वे विप्र तिपद्यन्ते तदेतन्मृत्राथनभिज्ञानात् । द्रव्यगुणकर्मणां सत्तावतामेव' सामान्यविशेषाभ्यां ये समवायास्तषामेव पदार्थतायान्तेन सूत्रेण विवक्षणात् तदविरोधात् । दृश्यते येतस्मि नार्थे तदुत्तरयावद्भन्थम्वारस्यम् । अत एव नहि षट् पदार्थाः सन्तीति शास्त्रार्थः । किंनु द्रव्ये गुणकर्माणि द्रव्यगुणकर्मणि वैकत्र समवयन्ति तस्य सत्तासत्वभावादिपदप्रतीन् म्यार्थस्य पदार्थत्वं द्रष्टव्यम् । स खलु भावो यद्यप्येक एव तथापि कर्मगुणादीनाः सानान्यविशेषाभ्यां तृारतम्यात् तदुपलतिाः समवाया भिद्यन्ते । तन्माद्धहवः पदाञ्था घन्.पटादय: सिद्धाः । अस्ति हेि घटो वा पटो वान्यो वा द्रव्यगुणकर्मणामेव स स् : समवाय: । तथापि केचिदुणा जाल्याकृतिरूपंाः समाना भवन्ति केचित्पुनश्यक्तिधभ विशिष्यन्तं । अत् एवेकजातीया अपि ते तेऽर्थाः परस्परं भिद्यन्ते । तस्माद्रव्यगुणव. मैमां समवाय एव प्रकारान्तरविवक्षायां व्यक्तयाकृतिजातीनां समवाय आख्यायते अन्न व 'जाल्याकृतिब्यक्तयः पदार्थः”–इत्युत्तरेणोलूक्यसूत्रेणैकवाक्यता संपद्य समवायस्तु भिन्नानामैकात्म्येनावस्थानमित्युक्तम् । नन्निरूपितैव व पदे शक्तिरभ्यु. यते—इत्यतस्तत्र पदार्श्वशब्ठ: । पदनिष्ठशक्तिनिरूपकत्वस्यैव पदार्थत्वेन विवक्षितत्वात् । अथवोपशाच्यमानत्वादर्थः । प्रयोजनम् । यमुद्दिश्य यत्प्रवर्तते स तस्यार्थः । तथा च यदर्थ पदप्रयोग: स पदार्थः । व्यक्तयाकृतिजातिसमवायं प्रत्याययितुं हि पदप्रयोग इनेि स पदार्श्वः । तारां च व्यक्तयाकृतिजातीनामुद्दशलक्षणपरीक्षाभिः खरूपं निरूपयितुं व्यक्त-पाकृत्तिजातयस्तु पदार्थः । व्यक्तिगुणविशेषाश्रो मूर्ति: । आकृतिजाति चवयवासमासानुन्धानां व्यक्तावुपचाराद्भयक्तिः । आकृतिस्तदपेक्षत्रान्त य स्त्र व्यन्याकृतियुक्तऽायप्रसङ्गात् प्रोक्षणादीनां मृदवके न्यान्सद ज न्म नदिन्थं व्यक्तयाकृतिजाल्याश्रये पदार्थे व्हूनां धर्माणां सद्भावेऽपि यं कंचिदेकमेवार्थ मुपादाय नन्संवन्धानुवन्धेन गुणिनमध ग्राहयितुं पदानि संकेलान्तं । यथा—‘मदीयः योरपि छन्दश्छाद शव्दयोराकाङ्काविशेषान् स्वरूपसंरक्षकन्वय खरूपतिरोभाद कन्वस्य चान्यत्रान्यत्र विषयीकरणात् त् िवै ऋधिकरण्यं भासते । तदेवमुच्चावचा पदार्थमयान्ट भवतीत्यप्यनुसंधेयम्