पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/१३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

काव्यमाला । तत्रेयादिभिः पूरयितव्या । तथा—‘तत्सवितुर्वरेणियम्’ (ऋ. सं. ३४१०५) 'दिवं गच्छु सुवः पत' (यजु. १२॥४) इत्यादयः । गायत्र्या वसवः । ३ । ३ ।। ‘पादः’ इत्यनुवर्तते । परिभाषेयम् । गायत्र्याः पादो वसवोऽष्टाक्षराणि भवन्ति । यत्र गायत्र्याः पादोऽभिधास्यते तत्राश्राक्षरोो ग्राह्यः ॥ जगत्या आदित्याः । ३ । ४ ।। ‘पादः’ इत्यनुवर्तते । जगल्याः पादो द्वादशाक्षरो भवति ! यत्र कचेिजागतः

  • पादस्तत्र द्वादशाक्षरो गृह्यते ॥

विराजो दिशः । ३ । ५ ।। पाद इत्यनुवर्तते । यत्र कचिद्वैराजः पाद इत्युच्यते, नत्र दशाक्षरः प्रलेयतव्यः । त्रिष्टुभो रुद्राः । ३ । ६ ।। त्रैष्टुभः ‘पादः’ इत्युक्ते सर्वत्रैकादशाक्षरो गृह्यते । अन्मिन्नेवाध्याये परिभाषा ता एकद्वित्रिचतुष्पादुक्तपादम् ! ३ । ७ ।। एभिश्चतुर्भिर्लक्षणैरुक्तः पादो यस्य तन्, “उक्तपादं' छन्दः । यस्य च्छन्दसो यादशा पादः परिभाषितस्तच्छन्दतेनैव पादेन कचिदेकपातू, छः चिद्विपात्, कचित्रिपात्, छवि चतुष्पाद् भवति। गायत्री च त्रिपदैवै ! चतुर्भिरश्चाक्षरैः प्रादैरनुष्टबेव स्यात् । रवकारसंयोगः, यण्णसंयोग इत्यन्ये, कुत एतन्? यण् हि क्षित्रं भवति इति प्रः । दत्र त्रेत्यादावेकमात्रामर्धमात्रां करोतीति । ‘एकः पूर्वपरयोः' (पा० सू० ६।१।८४ ) इन्द्र धिकारसंपन्नः संधिरेकाक्षरीभाव । तत्र द्वे अक्षरे एकाक्षरीक्रियेते इति । तत्र यणव्यां यथा—‘दिवस्पृथिव्याः पर्योज़ उतं’ (ऋ. सं. ४७॥३५॥२) 'नि नो होता वरेण्यः (ऋ.सं. १॥२॥२०॥२) इत्यादौ यकारं व्यूहेत् ! ‘इंन्नः सर्पिर सुतिः’ (ऋ. सं. २५ ५॥२८॥६ इत्यादौ वकारम् । ‘एवा त्वामिन्द वञ्चिन्नत्र' (ऋ. सं. ३॥६॥१॥१ ) इत्यादा रेफम् । तथा–“उपेन्द्र तव वीर्ये' (ऋ. सं. ४६॥२५८) इत्यादौ गुणम् । ‘प्र ब्रहँदैन् सर्दनादृतस्य' (ऋ. सं. ५॥४१॥१) इत्यादौ वृद्धिम् । ‘इन्द्र वाजेषु नोऽव' (ऋ. सं . १।१।१३।४) इत्यादौ पूर्वरूपम् । अद्याद्याश्वश्ध' (ऋ. सं. ६४३९॥२ ) इत्यादौ मन्न ग्दीम् दन्ति । अत्र ‘उपेन्द्र’ इत्यादीन्येकाक्षरीभावस्योदाहरणानि । छन्दोमात्रावषयकमिदम. लांकिके नु ‘पादश्चनुर्भाः’ (पेि० सू० ४॥१०) नि वक्ष्यते । ‘छन्द एकादिपादकम् ।’ ( इत्याग्ये । ‘पञ्च पङ्गे सप्तत्यति छन्दसाम्’ इनि साङ्खयायनश्रौतसत्रे ! (७२७)