पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/१३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३ अध्यायः ] तृतीयोऽध्याय. ! पादः । ३ । १ ।। अधिकारोऽयमाध्यायपरिसमाप्तः । यदित ऊध्र्वमनुक्रमिष्यारपत्तत् ‘पादः’ इत्यथिकृतं वेदितव्यम् । वक्ष्यति च–‘यत्र्या वसवः’ (पि० सू ३!३) प्ति ! इयादिपूरणः । ३ ! २ ।। (१२) (१३) (१४) (१५) (१६) (१७) (१८) (१९) योऽपि गृह्यन्ते । तत्रायमर्थः--यत्र गायत्र्यादिच्छन्दसेि पादस्याक्षरसंख्या २ र्यते

आसुरी आसुरी छन्दःशास्त्रम् । अन्वा , भुरिक्, आसुरी विराट . ० भुरिक्, आच विराट खराट्, निवृत् भुरिक्

  • *

गन् (२१) पादनिवृत् (२२) आप विराट् (२३) , निवृत् (२४) (२५) , भुरिक् (२६) (३४) ब्राह्मी विराट् (३५) , निवृत् (३६) (३७) , भुरिक् (३८) स्वराट् उष्णिगादिच्छन्दसामप्यनया रीत्याक्षरसंख्योहनंiया । एवमेवाथर्ववेदोक्तमत्रेष्वपि १. ‘उवादयः’ इत्यादिशब्देन यण्संयोगसवर्णदीर्घगुणवृद्धिव्यूहादयो गृह्यन्ते । तथा च शौनकः-‘व्यूहेदेकाक्षरीभावान् पादेनेषु सम्पदे । प्रवर्णाश्च संयोगान् व्यवेया त्सदृशैः खरैः ॥'(ऋ. प्रा. १७३६॥३७) इति । सर्वानुक्रमणिकाकारोऽपि (१।३)- ‘पादपूरणार्थ तु व्यूहेत्’ । अत्रैतद्भाष्यकारश्च ‘क्षप्रसंयोगो यका प्रसंयोगेकाक्षरीभावान्