पृष्ठम्:चोरचत्वारिंशीकथा.djvu/५७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

५४

  विषादप्यमृतं ग्राह्ममेध्यादपि काञ्चनम् ।
  नीचादप्युत्तमां विद्यां स्त्रीरत्नं दुष्कुलादपि ॥ ४० ॥

 तां चावादीत् । वत्से मारजने, नूनं त्वया वहूपकृतं मम । नातिचिरा- त्प्राक् प्रेष्यभावान्मोचयता मया भणितैव त्वम्- यथान्यदपि पारितो- षिकं मत्तः प्राप्स्यसि-इति । अयं च संप्राप्तः समयस्तद्वितरीतुम् । अद्य त्वां मत्स्नुषापदमारोपयितुमिच्छामि ।

 १७. अथासौ पुत्रस्य संमूखीभूय बभाण-। अद्ययावत्वं मदाज्ञा- परोऽभूः । येनाधुनापि त्वं मद्वचनमाश्रुत्य जन्मदासीमपि मारजनिमेतां भार्यात्वेनाभिनन्देः । इदं तु प्रमाणनिरपेक्षमेव यत्कूटवणिजा हर्षणेन, मद्व- धमेव संकल्पयता त्वं वयस्यभावं लम्भितः । एतदष्यभूमिः संशयस्य--यन्मां प्राणैर्वियोज्य स त्वामप्यद्य निशायां प्राणैर्व्ययोजयिष्यत् । एवमेतत्प्राप्नोति यन्मारजन्या न केवलं मदीयं, किं तु त्वदीयमपि जीवितं परिरक्षितम् । अतः, चतुरोपकारिणीमिमां भुजिष्यां त्वद्वधूत्वं नारोपयामि चेत् , युक्ता ननुष्ठानात्सर्वथा याच्यमात्मानं विदध्याम् । उक्तं हि----

कनकभूषणसंग्रहणोचितो यदि मणिस्त्रपुणि प्रणिधीयते ।
न स विरौति न चापि न शोभते भवति योजयितुर्वचनीयता॥४१॥

 १८. पितृवचसोऽस्मात्पूर्वमेव, अलिपर्वपुत्रो मारजन्याश्चातुर्येण हुत- प्रीतमना आसीत् । तथा चोक्तं भारविणा---

  कमिवेशते चशयितुं न गुणाः ?

 किं तु श्रीमतः श्रेष्ठिनः संभूतत्वान् , जन्मतोऽनुगतदासीभावां तां कामयितुं नोदसहत । अधुना तु दासीभावे. निवृत्ते, अन्यैव वनितासौ संपन्ना । किं च-