पृष्ठम्:चोरचत्वारिंशीकथा.djvu/५६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

५३

 १५. सा प्रत्याह-। मा तावद् । मया हि न तव नाशः, किं तु तव च त्वत्कुटुम्बस्य च रक्षणमेव विहितम् । अथ तया कुजहर्षणस्य प्रावारमपसार्य तदन्तर्गुप्तो मण्डलाग्रः स्वामिने दर्शितः । भणितं च-। पदय, नायं सुहृद् , किंतु दुईदेव, यस्त्वया भोजितः। वदनमस्य निपुणं निभालय। येन त्वमेनं तैलवणिजमभिज्ञास्यसि । अयमेत्र दस्युनायकः । भूयश्चावधारय-। यथात्वद्रेहेऽनेन लवणभक्षणं यन्ततो वर्जितम् । किमत्र कारणं स्यात् ? किमन्यत् ? इदमेव यल्लवणं चेत्त्वदीयभवने तेन खादितम्, न त्वं तेन हन्तुं युध्येथाः—इति । यदैव त्वया लवणनिवृत एषोऽभ्यागतो मम कथितः, तदाप्रभृत्येव तमनु जातशङ्केवाभूवम् । उक्तं हि भगवता व्यासेन-

  अशिष्टाः शिष्टसंकाशाः शिष्टाश्चाशिष्टदर्शनाः ।
  दृश्यन्ते विविधा भावास्तेषु युक्तं परीक्षणम् ॥ ३७ ॥

 किं च तद्वदनदर्शनेन तु तत्क्षणं तमभिज्ञाय मया तर्कितम्-। यदेष तवाशुभं ध्यायति–इति । तथा चोक्तम्—

  आकारक्ष्छाद्यमानोऽपि न शक्यो विनिगूहितुम् ।
  बलाद्धि विवृणोत्येव भावमन्तर्गतं नृणाम् ॥ ३८ ॥

 एवं त्वद्धार्थिनमेनं व्यापादयन्त्या मया युक्तमेवाचरितम्-इति त्वमपि ज्ञास्यसि । तथा चेयं व्यासभणितिः---

यस्मिन्यथा वर्तते यो मनुष्यस्तस्मिंस्तथा वर्तितव्यं स धर्मः।
मायाचारी मायया वर्तितव्यः साध्वाचारः साधुना प्रत्युपेयः॥३९

 १६. अथालिपर्वा चिन्तयामास-। इदानीमपि पूर्ववदहं मारजन्यैव चातुर्येण दाक्ष्येण धैर्येण च भृत्युमुखान्मोचितः। अतो दासीभावान्मोचितपूर्वामेनां स्नुषापदमपि किं न लुम्भंयेयम् ? उक्तं हि---