पृष्ठम्:चोरचत्वारिंशीकथा.djvu/५२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

४९

द्भादशो भागः

चोरनायकनिधनम्

  भीतवत्संविधातव्यं यावद्भयमनागतम् ।

  आगतं तु भयं प्रेक्ष्य प्रहर्तव्यमभीतवत् ॥ ३६ ॥

 १. मारजनिर्गृहपतेरादेशाञ्श्रुतमात्रानेव नित्यं सानन्दमन्वतिष्ठत्। अद्य पुनः स्वामिसंदेशमाकर्ण्य सा मनाग्व्यमनायत । तेन समयेन हि भोज्यजातं कल्पितप्रायमासीत् । अतः, तेन । संदेशेन कानिचिद्भोज्यानि तया भूयः संपादयितव्यानि । ततः सा तं प्रतिंबभाषे- अहो विचित्र एष पुरुषः, यः पिशितं विनैव सैन्धवं सेवते ! को नामायं भवेत् ? तदर्थं भोज्यानि द्वितीयवारं पचन्त्यां मयि, युष्माकं भोजनमतिचिरस्थापितत्वात् , शीतं च रुच्येतरच्च जायेत इति । अलिपर्वा प्रत्युवाच- अयि मारजने, अलमपरितोषेण । स खलु शुचिव्रत आर्यजनोऽस्ति । अस्मिन्समये त्वया मृदुक्तमनुष्ठातव्यमेव ।

 २. एवमाज्ञप्तेयमकामतोऽपि स्वाम्यादेशं निरवर्तयत् । कोऽयं लवणद्वेषी स्यात् ? अहमेनं पश्याम्येव -- इति सा स्वगतं बभाषे । तया हि निर्लवणाशी पुरुषो न दृष्टपूर्वः, न वा श्रुतपूर्वोऽपि। अतः समाप्ते महानसव्यापारे भोजनपीठेषु चाब्दपालेन निहितेषु, भोजनपात्राण्युपरितनीं भूमिं नयतस्तस्य सा साहाय्यमकरोत् । एवं व्यापृता सा तं कुजहर्षणं निपुणं साव- काशं च निरूपयितुमलमासीत् ।

 ३. दृष्टमात्रं तं कृतवेषान्तरमपि सा चोरनायक इत्यभिजज्ञौ । निपुणतरं च विलोक्य, तेनान्तःप्रवाटे गूढधृतां कृपाणीमपि लक्षयांचकार । तदा