पृष्ठम्:चोरचत्वारिंशीकथा.djvu/३९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

३६

  संप्राप्तो योऽतिथिः सायं सूर्योढो गृहमेधिनाम् ।
  पूजया तस्य देवत्वं प्रयान्ति गृहमेधिनः ॥ २९ ॥

 अपरं च प्रभातात्पूर्वमेव त्वया गन्तव्यम् । येन नाल्पोऽप्युपरोधो मम स्यात् । एवमुक्त्वा स भाण्डवाहकानामश्वतराणां प्रवेशार्थे द्वारमपावृणोत् । अथ गृहदासमेकमाहूयादिदेश—। अपनीतभाण्डानेतानश्वतरान्गोष्ठेऽवरुन्द्धि । तत्र च प्रभूतं धान्ययवसादिकं तेभ्यो देहि—इति । एवं तेन कूटवणिजा पेशलोदारया वाण्या स्वार्थः संपादितः । तथा चोक्तम्——

  गौर्गौः कामदुघा सम्यक्प्रयुक्ता स्मर्यते बुधैः ।
  दुष्प्रयुक्ता पुनर्गोत्वं प्रयोक्तुः सैव शंसति ॥ ३० ॥

 १२. अथाभ्यन्तरं गत्वा स दासीं मारजनिमाज्ञापयत्—। प्राघूर्णकार्थं स्वादूष्णमाहारं संस्कुरु । मृदुविस्तीर्णं च तल्पं कल्पय—इति। वणिजं चोपस्थायाभ्यधात्—। भवता प्रविश्य गृहमिदं सनाथीकरणीयम् । नाहं भवन्तं सर्वरात्रमङ्गणेऽवस्थितं द्रष्टुमुत्सहे । किं पुनः शयितम् ? प्रथमं तावन्मया दत्तं भोजनं स्वीकुरु । अनन्तरम्...। एवंवादिनोऽस्य वचनमाक्षिप्य वणिगुवाच—। अद्य भट्टरकवारे न मया नक्तं भुज्यते । अतः, अलं ते मदर्थमाहारपचनेन । अन्यदातिथ्यं तु मया सानन्दं प्रतिग्राह्यम् । तदाकर्ण्यालिर्मारजनिमुपेत्य प्रोवाच—। प्राघुणकोऽयं न नक्तं भुङ्क्ते । अतस्तदर्थे त्वया पाको न कर्तव्यः । भूयश्च बभाषे—। श्वो महत्येव प्रत्यूषे मया स्नानाय गन्तव्यम् । अतो मदीयं स्नानवस्त्रादिकं पिण्डीकृत्य भृत्याय समर्पय—इति । मम प्रत्यागमनकाले पेयमपि किमपि पक्त्वा धारय । येन स्नानादागतोऽहं तत्पिबेयम् । एतद्वचनमादाय स शय्यागरं प्रविष्टः ।