पृष्ठम्:चोरचत्वारिंशीकथा.djvu/३७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

३४


 ५. अथासौ नगरं वव्राज । स्वर्णदानेन वशीकृतेन मुष्टवाहेन सार्धमलिपर्वणो गेहमाससाद । स तु तत्र कुत्रापि किमपि लक्ष्मादिकं न विदधौ । तद्गेहस्य तु तांस्तान्विशेषान्, तस्य पुरो मुहुर्गतागतानि कुर्वंस्तथा निरूपयामास, यथा स निश्चयं गतः-यदेतद्गृहाभिज्ञाने न जातु प्रमाद्यामि ।

 ६. भूयोऽपि विपिनमासाद्य सहचरान्मेलयित्वा सोऽभाषत—। वयस्याः, तद्गृहं मया दृढं परिचितम् । येन वैरनिर्यातनेऽस्माकं न कोऽप्यन्तरायः स्यात् । इतोमुखं चागच्छता मया कोप्युपायोऽपि कल्पितः । येनास्माकं ध्रुवा सिद्धिः स्यात्—इति मे मतम् । तथापि तमुपायं युष्माञ्श्रावयिष्यामि। तस्मिन्नाकर्णिते ततोऽपि पटीयानुपायो युष्माकं कस्यचित्स्फुरेच्चेत् तमपि श्रोष्यामः ।

 ७. अथासौ चोरकर्णधारः, चिन्तितमुपायमनुचरेभ्यो व्याचचक्षे । तैश्च—मूर्धन्योऽयम्-इत्युक्त्वा सोऽभिनन्दितः । ततस्तमुपायमनुतिष्ठासुः सोऽनुचरानादिशत्—। समीपवर्तीनि ग्रामनगराणि गच्छत, तत्र च नवदशाश्वतरान्, ततो द्विगुणानि चातिमहान्ति दृतिभाजनानि क्रीणीत । तेषां चैकतमत्तैलेन पूरयत–इति ।

 ८. द्वित्रदिनावधौ तैः कुम्भीलकैः, यथापेक्षं चर्मकुम्भाश्चश्वतराश्च क्रीत्वा गुहामानीताः । अनन्तरं स चोरधुर्यः, सर्वानप्यनुचरान्यथोचितैः शस्त्रैः संनाह्य सप्तत्रिंशति कुम्भेषु, प्रतिकुम्भमेकः, इति स्थापयामास । तेषां च कुन्भानां बहिर्भागांस्तैलकुम्भात्तैलमुद्धृत्य तथाभ्यानञ्ज, यथा ते सर्वे तैलपूर्णा इवाभासेरन् ।