पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४५
बालकाण्डम् ।


अथ निशिचरमायादीतवैतानवितो
मुनिरषभृवात्य विश्वहृय समाष्य।
अमनुत जयलक्ष्म्या राममाजा समेत
यजनजनितमूल्यों योतमन्याजलक्ष्म्या ॥ ५३॥

 अथेति । भानन्तर विश्वामिन 1 सभ्यत इति म.भो मनम् । कर्न न ज्यण । निशिचराणा राक्षसाना गाभात्सहरणाद्धतीत तीतानतिमो चिरस्तवानीचा- न्तराय रान् । विश्वय विश्वननमनोहरम् । शेरोहिराक्षसहरणपूर्वक्रवारोको- मारवत्दास राकासमतीलर्थ । श्वनयल दीक्षान्दमानादिस्म । 'दीश्रा तोऽयसमो यजे' इलमर । रामाण्य कृत्वा । आदो युद्धे । 'समित्यासिनियुष' इत्यमर । जमरक्षम्या विनयाँधया सभेन सहित राम श्रीरामभद्र बजने जनकप ननिता मतिर्यस्यालाया 1 वापतीनयेत्यः । अव्यानलदम्या सीतारुपिया जिस देश्या योग सघमिनमानताबुभ्यत । यागाध जनचाहनी भगवा- विद्यामिनलत धनुर्भन्नपूवक विष्णमूर्त श्रीरामम्प सीतालतियाज्ञो भविष्यतीक्षा मनति निधि रक्ष्मणानुगत श्रीराम नामैन्धदित्यः । अनेर पुराणवचनम्- 'पत्रवत्वेऽभवतीला क्मिणी कुणतन्मनि । अन्ये चावनारेषु विष्णोरेपान पायिनी ॥ इति । गालिनीवृत्तम् ॥  तदन मुनि श्रीरान प्रति नियशस्था बायतु प्रारभदेसार-  अथ मिथिरा प्रति प्रस्थित कौशिक कोफुरस्थमिन्धमकथयत् ।  अधेति। जयानन्तर मिपित गनगरी प्रस्थित गन्नु प्रवृत्त कोशिको विश्वामिन फुल्म बागम प्रवालम वक्ष्यमाणरीसायपर ॥  तदेव विहणोति-  पुरा मलु कुशेशयासनजन्मा शाभिधानो राज शाम्य- प्रमुखधनुर्भि कौशाम्बी-महोदय-धारण्य-गिरिमजारयाना पुरीणा कहमि पुत्री यभूग।  पुरेति । पुरा सई पूर्वकारे । सबराब्द फैिलाशे वाक्याबारे चा । शेशयारानान्मरासनाप्रमाणे जन्म यस्पति ब्यधिकरणबहुपाहि । सिवानी बहुबाहि जमायुनम्पद' इति वानन । 'शतपत्र कुशेशयम्' देलार । मुशाभिमान इतनामा राजपा रनौत्तम चशम्मी महोदनो परिणय गिरिमनश्रेयाभ्या यारा तामा पुरांणा पाना पत्तभरातमेणेय निर्माभि कुशाम्ब प्रमुग आयो 'पेपा त सुशाम्बवानागाधूतरजसपनामानिमि सुमारे पुनी पुसान्बभूव । शाम्दाश्तुर पुजारमहरापरुपयालेनो जनयागासेलथ । तर पुसम्मन निरता १ 'घातायन' इति पाठ २ रिभान' ति पाठ ३ 'कानुल्यो ' इति पार' ४ उनिमाभिधानों' इति पाठ ५ कुरानाभशाब 'यी पाठ ६ मिश्चतुर्मि' टिपा ५चरा