पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४४
चम्पूरामायणम् ।


तरशालमित्यर्थ । नेप ममा पुपोष पौपिटयान् । तहमलानमध्ये निम पारि रियर्थ । बसन्ततिरगतम् ॥

सुवाहुबहवोन्मच हत्त कापुनस्यपत्रिणा ।
मुनीनामनभित प्रेतेनाबातिथि कृत ।। ५१ ॥

 सुगरिति । मुनीनागनगितोऽसमत आहलोमतो युद्धोमरा हुन राक्षस वारस्थाविणा धीरामनाणेन । 'एमिणी शरपशिणी इल्पमर । वाम शब्दो व्यरूपाल । नछिन्न सन् । 'श्ती छेदो एति धानो चमक प्रेनगाभानियिरतस्या त । यमलोक प्रापित इलध । तनाथातिधीत इति मन्यनापाटेउययगेनाथ ॥

वशस्पृशा हृदयद्वारिफलान्वितेन
रामेरितेन सहसा समायफेन ।
डार्दितेन निरगानुरागिणीप
प्राणायलिहृदयत पिशिताशनानाम् ॥ ५२ ॥

 चशेसि । वारदा गुराभवेन सत्कुरातेन च। 'बश पृष्ठस्विदेश पाठे घेणां धुते गे' इति विष । 'रशोऽवदने किन् । यहारेपलचित. हृदयविदाममारियामागायुतेन गनोहरामरहेग ध। हादर मागतोलो', 'क याणापराभयो' इत्युभयनापि विधप्रकाधामरी । मेरादितेन वेगादिनिम्नरिंश) धितेन सरदपरिपूरेन च । रोऽली महायो ' इति अजय । रामारते. थोरामपयुमेनाभिरान इयुटीरतेन च । रामानिरी रिरोन र रितेन । सुन्द रीणा समभिळगणोयनेन । 'सन्दरो रगणी रामा' इलागर । रामन या वाणेग सम्म् ि । प्राणनायो नि च गम्यते । पिनिताराना तशेषराक्षसान प्राप्नान पत्र प्राणयाणहवयतो हत्यदेषान् । परसम्पत्ति । अनुग्रगण्यनुरागवत युवनिारेख सहसा शीघ्नम् । 'खरादिपायाच्ययल्यम्' इति शकटायन । निरगान निर्नगाम । चौरामदारताडिता राक्षरानाक्षः पापामारारियर्थ । 'योगा कि शनि गामा । अन प्राणाबन्दिनियमनसायकनिनगनणे वाशरणपोरसर- भाषिते सहाको कार्यकारणपोर्धापयनिपचरुमानिावोत्पनीबिनी रहोच मार । 'राहानान्बो यर मवेशियोक्ति । चपिनोपपता का सही- निरिहेपते ॥ इति रक्षणाद । मायक्वनि गामेचीनमरपन्या पारणगता भावप्रतीतम्मरमारि रहस्यम् । तया प्रश्नुतगायत्रविशंपन्साम्पादमस्तुतगणनायक- प्रती समासोकि । “बिसेषणाना तोल्येन यन प्रस्तुत गतिमाम् । अप्रस्तुसम्म गम्दल सा रामारोक्तिरियते ॥ इति लक्षणान् । र रापनमदोन्यौरपैश्वरराष्ट्र रागिन्तवेत्युपमास पासवात्तमा सनीपत इति मक्षेप । नपतरभाराम । १ मतनापारिभी' को पाठ २ 'रघुनायकमा फेन' हत्ति पाश ३ 'नेहा पिन रात पाठ ४ माय शिपाई इति पाठ