पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४६
यालकाण्डम् ।


 संफ्रान्ततिक्षणु हाम्' इति धाले पदादिप्मारकम् । 'गम्यादी- गानिपतम्यादतनाधितोपे नुनागमे पक्षाशी रप विचम् । यतो नाशा- आया इत अजवनम् । 'गुमि-' इति योगविमानाकपलय । तस्य सबन्धी -आप्रवन्नानान् । समिणचारमादिल । पिपल्दण्डयोम्योध्यत्वदया- रणाई । उपनयनममय तपा विविविदित्वादिने भार । पिप्पत कुरासन । अव एकनर । राना नाराम । अनो या वर्णान्तरम् । 'अन्तरमना शाधिपरिपानान्तधिभेदता इसमर । 'गुणसुपा' इति समाप । साम्त तपोबलासपात वर्गान्तर प्रत्यय यस्य म तपोचवाय गधिमूनोर्माधिरानन्यनन्य विधामित्रम्य सांण राहलातेन महसुन सुन तस्मादिपति हेतूप्रेश । पल्लादण्टे गुदण्डपारण आइत आदत्वा पाभियन्च ८ ताक 1 मणय पन्ना- दपदधारणविधानान् । तम्प च "सत्तता दोगु-ग मन्चन्ति' इति न्शन सभा- विदचायनि भाव । राधा पल मागमन तीति पनाशा मारीचादिरालसाषा दे शिक्षण अइतपाशिव्यंग्रहात असार । विहिरीजशियनास्वार निानन्तरमेव रामगतिभनव्यपरलोऽभूदिलव । अतपागिरिला यद्यपि पाणरचेतनग्यबराल चेतगव न बोच्यते नामि तद्भुटा आरामेण महामेवाश्रमायाापचारिक नगमानम् । नदु ता दण्डा पालाशो ब्रानगरप, आतम्बर पत्रिगन्य, वेल्वो दषन्य' इति समारण क्षत्रियसोदु पर विमानन पिपरदण्डौन इति वे कापयुक्तमिति चेत्सलन् । 'पालावियोण्डा नारणम्प, न्यग्रोथचन्द रूपो धात्रियन्य मीलम्बरमोदित' इत्यादि स्मृत्यनुसाराभिसरद योपयर बन न निरच्यत इजल्मानप्रगनेन । अन पिरदा योग्योऽपि बग्वालपा- पीनति सर्वतो विरोधम्य राक्षमशिणपरम्ना परिहदवादिरोधाभासार पार । "अभागले पिरोयल विरोधमाम दम्यते' इति स्नगान् । र चोको प्रेशानुपादित इति मकर । उपनानिवृतम् ॥

मारीचनीचमतिराइवमारचस्य
क्षिप्स क्षणेन रघुनायरसायकैन ।
मध्ये पयोनिधि भग्रेन निमझमूर्ति-
वेप पुपोष जलमानुपनिर्विशेपम् ॥ ५० ॥

 मारीचेति । नाराँच दिनीवानिरपसदबुद्धी राक्षस । महात्मना जगणे चारेण बारागे र यौन शस्यत दति सम्मानुयभावजाचमतिरामपान्त व्यम् । आहुबर दानवोमिनिस्वाइनो चुम् । 'आदि गुग्ने' इति लयतरापूर्ण प्रलये उपसारणम् । 'आहत नगरे यारो' दाँत विध । नारद उवा । यपि रघुपूर्जान इल्यादेश । रघुनायरम्य तारेन पाय-याण धणेन शामा- ना निमस्पितित्सम्मन्मना । शारद ! सुनुप-बदिसधं 1 मध्य- परोदिदि योनिधेमध्ये । 'नारे मध्ये पध्दा वा' इसम्पयीभावसमाम । तहान- सोगादेवारानाच नशब्दन्न । भयेन प्रकारामचार पुन हरेदिनि मीसा निन्- मतिमलातिरीर रान् जगमानुषाबर ननितमानुपयेषामिशेिपमविशेषम् ।