पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३७
पालकाण्डम् ।


यक्ष मुकेतु हिणमसादाल्लेमे सुता कामपि ताटकारयाम् ।
सुन्द फिलेमा परिणीय तस्या मारीचनीच जनांबभूव ॥ ३९ ॥

 चम इति । मुकेतुर्नान अक्षौ देवोनि शेप । धराप्नरोयधारोगन्धर्व- किनरा' इलमर । हदिनम्य रापना समाराषितम्प जाणः प्रसाकदयपहात् । 'धानानयोनिहिण 'सनर । ताखारया नान सम्पास्ता कानपि का चिमुता सुनिया रेमे पाप । जनयामासेखर । अक्ष मनो नाम पक्षिया एन्त नाटया पारदीय उपवम्य । भायः कन परिमृगसर्थ । दिरेत पााचाम् । 'बार्तासगाव्यो वेल' रत्रमर । तम्मा भानंया ताटामा भारीच इति नान शुरन् । मारीचनानान क्का तनयमल्लय । जनयानभव उपाइयामाम ॥  तुइनन्त माह‌-  एकदा सुन्दे निहते मारीच कुम्भसभवमभिभूय तस्य शापान- वाप कोणपताम् । ताटाप्यभूतपुत्पादिनी ।  एकदेति । वाग्मत्माचे मुन्दे निहढे सनि । अगस्त्यति शेष । मारीच अम्भवमानास्यम् । अगाल कुम्भसमन' इत्पर । निभय पितुम्ब जनितरोपतिरस्कृल नस्ल नुम्भमभवस्य पाकोणपना राषमवावा प्राप्तवान् । 'राक्षस कॉगर कन्यान् इवमर । ता तायापि पुरुषादिनी नरमासभोगिनी राक्षरयात् । बनेर गमाग्रणवनम्-'गम्त परमकुसाग्राममि गालान । पुरुषादी गहावी विना दिनानना 15 रूप विशय ल दाग सामामुहि ॥' इति ।।  दन लिनिवारान्याश्य लयैर हन्तव्पेरशाह- सेयमजासनसिसिन्धुगमनमाात्मजेन मह अनपदविपदं विदधाना व्यापादनीया त्वमेति ।  सेति । तारानाथ राप परितोपिास्य मणो परागिद्धो निष्पन्न जिन्तुरा गदालेपा राहसर प्राण परानगो परखा रा। पमबरपालमपरसपकप्त । "सिपुर गमन चुम्मी' इति गायोबार । अत एवामजेन मह दनपन विषय निजाश्रमनिरोगश्व निदधाना गति सेय नाका दिया व्यापादनाया इन्दव्या इसवमयजीदिनि पुर्पण राबग्ध ।  रामस्तमाकार्य स्खीवधशहामकरोस् ।  राम इति । रामसा विवामिनोफ तारवाशनान्दमावर्य शुग गधाय तारकारकनल शा भयमक्रोत नरान् ।  आयाया शास्त्रनिषिद्धत्वानाकावधवाय श्रीराममननि मिशमान पूर्वसन्त- भोप निरन्यांत-किचेल्लादिना । १'एकदा तु मन्द दारी पाठ २ 'विनिश्ते' इजि पाट ३'कुम्भसमानुनिभिमूई इति पाठ ४'नभू', 'अध्यासी' it च पारी ५'गार नतिरू,'६ इति पाठ 'भागा जनपद' ही पारख वाच गत्मचिग्न पठारो