पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२८
चम्पूरामायणम् ।

  मन्दमन्द मगरंग् । 'प्रकारे गुरवनिम्प' इति दिन । 'पमधारयादुगरपदेवपि' इति स्मधारयवक्षावाल्मुपो रोप । अपपदरगडहलांना मध्यरेकणः जय यस्य सः तमास । 'परिमध्यपरेखोमेनीगत्वानुदाइ' इति विध । मावताथा उत्तानयम्य । 'गाटता' दलपि पाठ । विषप गोचर नाभिगदर भाभिाटर भमा सा । अनामिस्तु न्सिो यस्य सन्ना प्रयारिय' इदगर । मन पूर्वविध मानोहानायलवणत्येन सामुदिवालोजोयग्निययाभिगदग्गोरिदाना नगरपान दामन रूपगन्तव्यम् । अन एन वोरारीनंदुहितु कौसल्यायः सबमिनी मध्ययष्टि- मंटिकायम गमपि दान पलामे दृष्टिगोचरा चनियाभर । अपिशम्दानपेयीय- चिन्योरपि मायाहि मल्चीयते । आगादिगर्गरक्षण बाइट-भामा गरिमा बुशी मृन्छ छदिररोधर जून्नावसेक टन रोमराया प्रकाशनम्' इति । मौद्धता द्वाप-पराविद रभोदता लगा इति लगणान् ।।

म्यग्रोधपत्रसमता कमश याता-
महविकार पुनरप्युपर कृशाना ।
जीवातचे दशमुखोरमपीडिताना
गर्भच्चलेन घसता प्रथमेन पुसा |॥ २७ ॥

  न्यप्रोघेति । शानि वावधामापरवान्यान्यवपत्रा यस्थाम्नसा वास पागा ।

'अगगामाण्ड व्यवइति वक्तव्यान्ही । ददर उहि । "पिचण्डी से दर दम्' इत्यमर । क्म दिनानेण प्रयातामागता न्ययोधपनममता बरज- मास्यम् । 'पतन प्राण गुदर पुनशयनम्' इन सामुभिके । सो बहुगार 'इबगर । दशमुसो रायन एव उरग सी । समुसयामा परी यते । तेन पीडिताना दु सिताम् । रोकायामाने शेष । बीपात दावनौपधा- पम । रावण निइस दत्पीडितासाययितमित्यथ । 'जोगनुचि धधम्' हलमा । गर्भनारेन क्षिस्थाभेयज़ेन । गर्भो ऽपवर लम्बानो यतिस्थार्भक मत' । 'इल नु सहित ब्याजे' हत शब्दार्गवर्षियपरायो । बम तिष्ठता समोन पुमान दिपुष्पेन विराणुना हेतुना पुन योऽन्यज्ञाचकार । पूर्व मराभाग्य गणतया विद्यमान वदप साम्रो निर्भरगर्भभारादिदानीमपि पनशानिन श्रीमहाविष्णोनि- चामत्या पुस्ताम्य पारेत्यष । 'शाररीस्तमीहतमाभुत प्रतिस्पतम् इलमर । जयविच्यिशचन' सशब्दस्य गतिसज्ञाया जातो पापयोग । मिष्णावटपनशामिलाका श्रीमद भागवते नृतपसन्ध पिलदेवतिनवाद–'म त्व गतो मे जठरेण नाथ कमन यसोदर एतदासीत् । यि युगान्वे वपन र दोने मम मावाशिधर पान ॥ इति । अन च–अम्भोधिहामी वटपर- शायी राशायी रमता मन्दो में शते । अत्र दरामुखोरगेति कपक गर्भन्टलेने जर त्या ऐन नाम गई रितु सादापनशापीत गर्भपाराव्यतिपादनान्छ पपणेप:ति पाठ