पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
27
चालकाण्डम् ।


२७ पायुहीत । चरोरधिभागान्या तामगोनयतामुमे ॥ इति । एवमचापि मति विरोध पुराणान्तरात्सम्बादच्यम् । मन्मानान्ता वृतम् ।।

 अनन्तरालमाह-

अवस्थेऽसिते सरयूनटादय यवाय यमुबलिसे जमे।
दसरध परिपूर्णमनोरथ पुरमगात्पुरतपुरोपमाम् ||२४||

 ___ अवभृथ इति । शमये दीक्षान्तम.न.दिइये । शान्तोऽत्रभुवो यहे' इत्य-

मर । अवनिते परिरामापिते सति । 'घोऽन्तमणि' इति पानी कमतर क ! अघाननार जने यशार्थनापते जनामाझे मन्यू रायथायथ चयान्वम् । सकीयद- गमनतिजाम्येला । 'यथास्त तु अथायधम् इल्पवये डर । 'पपरवे भाषधम्' दति निपालनाडिमांनो नपुगकच च । 'हुम्चो नपुमरे प्रातिपदिकम्य' इति (म्पवम् । सदलित प्रस्थिते मति । खबनेक्तयानति गटात रात्रीलप । तपा पाग्यो राजा परिपूणमनोरय पुनायुप.गभा-समामिलाप सन् । उपमीयत इयुपमा । "आतथोपसमे लन् । पुराहपुग्नुमानान अन्याम्ता थुमहूतपुरोपमानिननगरीनुश्रा पुरमोध्यामगा-प्रविवेश । पुर निर दूयते यह बात पुरम इति बिगह । छुनविनततम् । दिनगन्यनमा गाँ भग' इति भवन

  अघ सारा गर्मोत्पत्ति प्रति:-

अपारवाटकेचलमनमाना मनोजकान्ते महिपीजमस्य ।
शनै शनै प्रोसितभूपणानि चकाशिरे दीदल्क्षणानि ॥२५॥

 अपाटयादिति । मनोज्ञा गर्भारि वा पूर्व पक्षमा प्रत्यनामनोहरा कान्गिारन्य

या तन्य । ताभिपेज रापन्यो महिपना एम जनरतम्य । दौगयात्रोची- मुगिनाणामित्वर्थ । एताभिषेका नहिंग इलमर । अपान्यायानि नेपा रसायन पयवानाम् । अपाय क । अन्यन्चमान कास्न गमिर्गमारीगा तभवादिति भाप । विलमसन्तम्पारवान्पटुत्वाभावाईनो पोनिपतानि परित्यक्तानि भूषगनि कराया- गरपानि येषु दाने । तेषा खम्धान विपसमाहारायमापनाचति भार । वाहन णानि शरीरसादमुलपाण्डिमणचूचुवादीनि गर्भनिहानि शने भने । दिनमेणे- स्व । वीप्सामा विभत्र । चकाशिरे । सन्यतानि वा रिलयं । न्ययन गर्महद देन च शिवदया गर्भिणी । यथाह बाइट --भानुजन्यास हृदय मानुष पदपैन यन् । सबद तेन गर्भिण्पा ने अदापमाननम् ॥ इति। तत्सन्धित्वादी दौडइमिन्दुच्यते। मा च तदोबादादादनी। स्पा राम-हिहदया नारी दार दिनालाचते' इति । उपेन्श्वनावृतम् ।।

    मनारमहिण्या नौसन्याया प्राधान्येन मम्यगारवरूप दहिदलपण वणी-
  • मन्दमन्दमेलादिमिलिमि जुटन-

मन्दमन्दमय लिनया गाधताविधनाभिगवरा ।
कोसलेन्द्रदुहितु शनेरभून्मध्ययष्टिरपि दृष्टिगोधरा ॥२६॥

प्रोन' ति पाठ दोस्' इति प्राट ३'भपयात पनि पाट पारियर परी पाठ