पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
22
चम्पूरामायणम् ।


खोया गयन्दीवरहम्द्वात्रोपलयुगलाच । क्सविदेपु तारामेव हत्तपत्र बडितो य नवकल्या हिरमानारिकुम्भस्तग्माच । भयकापि जातविप्रवचनम् । नय चारविन्द भय पनामशेभ्यश्वेलर्थ । दाचामारहातरुमून सेरच्यागारे नियों बितत्वादिति भाव । मन्दोयमीपटुन सभा वा सन्दमाने प्रायझिम्बुभि । बाप्पोदो कलशोदवेलर्थ । कल्शोदान कीतलत्वेऽपि शोमानलमतामयम्पो रकमेधणानन्दोप्यमित्युतमिलवगन्तव्यम् । इम्गरवन् पृतानि सम्बालितानि । गहकिटानीयथ । 'दरोति-शत पन्तानमणि । तस्यान्तामनिटा- धारमा वलगानि सम्य दम्प । 'निपटरस्नु पम्बाल ' इति, 'सादात्यानमावार प्रति चामर । मन्दाषमुनम स्न्दारकारन्दम्य परिजातादिमुन्तनिकरम्य मत्र निधनाम् । स्वरनेर पन्चन्त इति पचेतिमानि । पानोन्मुखाचौष । मलेरि मेलिनाच्च । तेपानपि सुभुनाना पान्भयनारामाना अप फातमुभमागा । तभा मलि इसगाना पहलेपमधपान निरहीमादिति भाव । पदगाना मरना परिसरिया चन्दुिमपि । विगुश बन्छ पिरर्नुमिनि भाव । प्रभव समर्षा न भवन्ति ।

 अभाग्यवधा निवेदयति--
 एतेऽपि पाका रूढिशद्वारा तुतवहारया बदन्तस्तइहे गाईप-

त्यपुरोगा पौरोगवधुर दंघते।

 एत इति । गत्पत्य पुरोगोऽग्रसरो येपा है तवोच्च पते परिश्श्यमाना

नावमा गाईपलाहबनवदक्षिणालाहार्गवमायादिका अमयोऽपि । संदिग्ध- दियस्वयकार्यभार समुदायमगिनि । तदुक्तमाचार्य-शसत्ववपघाया यो पाप प्रयुज्यते। तमाम पगत्वेन महाय प्रतिष्ठति ॥ इति । तर नदोगररिजननी हुतवारया हुताभिधान महन्त सन्त । पूर्व हुरा यजमा गहयमान हविर्वह तीन टुतपहा इति योगरीद्धारवाशामेवेदानी लोप बिरिष्ट करणा रापणन परामा जसितावासविषमानेन पयावापा दधानः काप । न रानमन्दिरे गोरोगनभर गानसम्माधिकार पवे भारनि । "समानी रतवल्या तु पाामान्महानो । पौरोगहरगल'इलमर ॥

 सरंजस्य भगवत परम्नास्मिनन्थान्तर विज्ञापतरीयमति गमन्ति-
 क बहुना।
 कि वहुनेत्यादिना ! बटुमि काळयापन करतीयेरलामैसई ॥
 जि बातम्माशमेव विलापनाम इत्यत शाह---
 स एप मानुपादवमाननमागमिप्यतीत्पमन्वानस्तदितरेरयध्यत्य

चतुराननयराइमचा समुदत संप्रति सपहारसमाजान्तदिगन्त दन्तावदन्तकुन्तमणकिणस्थपुदितवक्ष खल स्थलकमलिनी चन- का पति पाठ पु ररारा' इति पार र परोपदी धुर' ही पार

  • दो पति पार ५ 'मानवादवान पति पार