पृष्ठम्:चम्पूभारतम्.pdf/९१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८९
द्वितीय स्तबक ।

आसीदतामाशु धनुर्धराणामासीदताम्यत्करकौशलानाम् ।
क्षण मिथो [१] बाणगणोपरोधाद्रण न कस्यापि रण नव यत् ॥ १०९॥
द्वि[२] रद द्विरदस्तुरग तुरगो रथिक रथिक पदग पदग ।
इतरेतरमेत्य रण विद[३]धे दिवि नारदविस्मयनाकतरुम् ॥ ११० ॥
रजोन्धकारेषु दृशोऽन्धयत्सु करै करान्कौतुकसूत्रचिह्नान्।
परामृशन्तो युधि पाण्डुपुत्रा परस्पर पर्यहरन्प्रहारान् ॥ १११ ॥

 सोमकेष्वपसर्पत्सु सूर्यसूनो शितै शरै ।

चादिति मिथो भेदानुमानिका अभूदित्यनुमानालकार । तेन पौराङ्गनाना मर्त्याति शायि सौन्दर्य व्यज्यत इत्यछकारेण वस्तुध्वनि । औपच्छन्दसिकम् ॥ १०८ ॥

 आसीदतमिति । आशु सखरमासीदता युद्धाय सनह्यताम् । अताम्यदवि च्छिद्यमान करयो कौशल धनुर्ग्रहणशरसधानादिषु नैपुण्य येषा तेषा धनुर्धराणा मिथोऽन्योन्य बाणगणानामुपरोधान्निरोधाद्धेतो । कस्यापि वनुर्धरस्य व्रण क्षत नाभूत् । यद्यस्मात्कारणाद्रण युद्ध नव नूतनम्, न विद्यते वकारो यस्मिस्तथोक्त मिति च । रणशब्दस्य वकारसहिसत्वे व्रण स्यादित्यर्थ । अत्र च पक्षे वाच्यवाच कयोरभेदाध्यवसाय । बाणैर्बाणाना निरोधे शरीरभेदनायोगाद्रणस्याप्रसक्तिरिति तत्त्वम् । ‘बाणगणोपरोधाद्रण न कस्यापि रण नव यत्’ इत्येव पाठ । बाणगणान्निरुध्ध व्रण विना तत्र रण महीय’ इति पाठान्तरे तु तत्र इति ‘महीय’ इति च पदद्वयस्य वैयर्थ्यान्निरर्थकत्वदोष , उक्तस्वारस्यायोगश्चेति ध्येयम् ॥ १०९ ॥

 द्विरदमिति । द्विरदो गज । तदारूढ इत्यर्थ । एवमग्रे । द्विरदम्, तुरगो ऽश्वस्तुरगम्, रथिकोरथारूढो रथिकम्, पदग पादचारी पदग च, एवमितरेतरम न्योन्यमेत्य सगत्य दिव्यन्तरिक्षे नारदस्य मुनेर्यो विस्मय आश्चर्य तस्य नाकतरू कल्पवृक्षम् । आश्चर्यजनकमित्यर्थ । रण युद्ध विदधे चकार । ‘रथिक रथिक ' इत्यादिपाठस्तु क्रमभ्रष्टदोषादुपेक्ष्य ॥ ११० ॥

 रज इति । रजास्येवान्धकारा रजास्यन्धकाराणीवेति वा । तेषु दृशो नेत्राणि अन्धयत्खन्घीकुर्वत्सु सत्सु पाण्डुपुत्रा करै स्वै कौतुकसूत्र प्रतिसर चिह येषु तान्करान्परामृशन्त स्पृशन्त सन्त युधि परस्परमन्योन्य प्रहाराञ्श स्त्रघातान्पर्यहरन्परिहृतवन्त । अत्र नवकौतुकहस्तस्पर्शेन पाण्डवाना स्खत्वानु मानादनुमानालकार । तथा असबन्धे सबन्धरूपातिशयोक्तिक्ष्च । द्वयोरेकवाचानुप्रवेश सकर ॥ १११ ॥

 सोमकेष्विति । सूर्यसूनो कर्णस्य शितैस्तीक्ष्णै शरैर्बाणै सोमकेषु


  1. ‘बाणगण निरुद्धय व्रण दिना तत्र रण महीय ’ इति पाठ
  2. ‘रथिक रथिको द्विरद द्विरदस्तरग तरग ’ इति पाठ
  3. विदधौ’ इति पाठ