पृष्ठम्:चम्पूभारतम्.pdf/९०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८८
चम्पूभारते

 तत्क्षणमेव सत्वर निर्गतेषु[१] विविधैरायुधैरशून्येषु द्रुपदसैन्येषु
पृथासुतास्तेऽपि रथाधिरूढा द्विधा विचार्ये[२]व पुरान्निरीयु ।
शरैर्विधातु द्विषतोऽपि चूर्णास्तत्सुश्रुबामप्यलकानचूर्णान् ॥ १०६ ॥
[३]शङ्वान्दध्मुस्ताडयन्ति स्म भेरीश्चक्रु [४] क्ष्वेलाश्वापना[५]दान्विवक्षु ।
सिद्धावीना द्योसदा लालनीये युद्धारम्भे ते दूयेऽपि प्रवीरा ॥ १०७ ॥
अनयोर्बलयोहारथानामवलोकाय नभोजुषा सुरीणाम् ।
सुदृशा च पुरस्य सौधभाजा वरणस्रग्विधृतैव भेदिकाभूत् ॥ १०८॥


पाठे मौनकाठिन्यमित्यर्थं । द्रुपदस्य पुर पुनरपि निरुध्य निरुच्छासयाचक्त्रुर्निर्बबन्धु । निश्वासोऽपि यथा तत्रत्याना न निर्गच्छेत्तथा चक्रुरित्यर्थं ॥

 तदिति । तत्क्षण निरोवसमकालमेव विविधै खङ्गगदातोमरशरासनादिभिरायुधैरशून्येषु सहितेषु द्रुपदसैन्येषु सत्वर निर्गतेषु युद्धार्थमागतवत्सु सत्सु इत्युत्तरेणान्वय ॥

 पृथेति । ते पृथासुता अपि रथेष्वधिरूढा सन्त शरै बाणैद्विषत शत्रू न्दुर्योधनादीचूर्णान् । लवच्छिन्नानित्यर्थ । तेषा द्विषता सबन्धिनीना सुश्रुवा स्त्रीणामलकाघूर्णकुन्तलान् अचूर्णकुन्तलानपि वैवव्येन कुङ्कुमादिचूर्णरहिताश्च विधातु कर्तुमैव द्विधा विचार्यालोच्येवेत्युत्प्रेक्षा । पुराद्रौपदान्निरीयुर्निर्गतवन्त । उपजाविऋत्तम् ॥ १०६ ॥

 शङ्खानिति । ते द्वावपि पाञ्चला कौरवाश्च प्रवीरा दिवि स्खर्गे अन्तरिक्षे च सीदन्ति वसन्तीति धोसदा सिद्ध योगसिद्धा नारदादयो देवयोनिविशेषाक्ष्चादयो येषा तेषा लालनीये क्ष्लाघनीये युद्धस्यारम्भे शङ्खान्दध्मुरपूरयन् । ध्माते कर्तरि लिट्। भेरीस्ताडयन्ति स्माताडयन् । क्ष्वेला सिहनादाश्चक्त्रुरकुर्वन् । चापस्य ना दाष्टकारान्विवनु । चक्रुरित्यर्थं । वृणोते कर्तरि लिट् । अत्रानेकक्रियायौगपद्यात्समुच्चयात्समुच्चयालकार । शालिनीवृत्तम् । ‘शालिन्युक्ता म्तौ तगौ गोऽब्धिलोकै’ इति लक्षणात् ॥ १०७ ॥

 अनयोरिति । अनयोर्बलयो कौरवपाञ्चलचतुरङ्गयो । युध्यमानयोरिति शेष । महारथानामवलोकाय । दर्शन कर्तुमित्यर्थ । ‘क्रियार्थोपपदस्यच कर्मणि स्था निन ’ इति सप्रदानत्वम् । नभोजुषा । गगनभाजा सुरीणा देवत्रीणाम् । ‘जातेरस्त्रीविषयादयोपधात्' इति डीष् । सौधभाजा प्रासादाग्रगताना पुरस्य सुदृशा पौराङ्गनाना च विधृता करेण जृहीता वरणस्य युद्धे मृताना पतित्वेन वरणार्थं स्त्रङ्चन्द्रमा लैवेति तादर्थ्ये षष्ठीसमास । भेदिका इमा सुर्यो वरणस्रग्धारणादिमा पौर्यस्तदभा


  1. ‘निर्गत्वरेषु’ इति पाठ
  2. ‘एव’ इति पाठ
  3. ‘शङ्खम्’ इति पाठ
  4. ‘क्ष्वेडाम् इतेि पाठ
  5. ‘नादम्' इति पाठ