पृष्ठम्:चम्पूभारतम्.pdf/९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
चम्पूभारते ।

शालीनतामविगणय्य सखीसमाजे
पश्चात्कृतस्य कमितु प्रणयप्रकोपात् ।
मुग्धा समीक्ष्य मुकुरायितरत्नभित्तौ
छाया क्षणानुतपन शमयन्ति यस्याम् ॥ ९ ॥
चित्र दिदर्शयिषुणा जनितस्य यस्या
मध्य विनैव विधिना महिलाजनस्य ।
अङ्ग नितम्बजघनादि यतो यतोऽध-
स्तुङ्ग कुचावुपरि याति ततोऽनुकूलम् ॥ १० ॥
पङ्केरुहाणि प[१]रिखामवतीर्य यस्या
प्राकारभित्तिमभित परिवेष्टयन्ति ।


 शालीनतामिति । यस्या मुग्धा नवोढा प्रणयेन प्रेम्णा य प्रकोपस्तस्मा त्सखीना समाजे सभायाम् । तत्समक्षमिति कोपस्य दु सहत्वोक्त्ति । शालीनताम धाष्टर्यम् । लज्जाघुचितमार्दवमिति यावत् । स्यादधृष्टे तु शालीन ’ इत्यमर । अविगणय्य अनादृत्य पश्चात्कृतस्य पराङ्भुखीकृतस्य, न तु यतस्य । इत्यनेन त्यक्त्वागमनासहतया प्रेमातिशयो ध्वन्यते । कमितु प्रियस्य च्छाया प्रतिबिम्ब मुकुरो दर्पण तदिवाचरन्या मुकुरायितायाम्। तद्विम्वग्राहिण्यामिति यावत् । रत्नमय्या भित्तौ कुडथे समीक्ष्य क्षणमनुतपन पश्चात्ताप शमयन्ति वारयन्ति । तत्राभिमुख्येन दृश्यमानत्वादिति भाव । अत्र प्रतिबिम्बदर्शनस्य पश्चात्तापवा रणहेतुत्वात्पदार्थहेतुक काव्यलिङ्गम् । एव पक्ष्चात्तापस्य विषादाख्यसचारिभावस्य विबृतिवर्णनाद्भावशान्तिरलकार । तयोश्चङ्गाङ्गिभावेन सकर । तेन च नवो ढाना पत्यु पराङ्भुखत्वमात्रासहत्वप्रतीतेरळकारेण वस्तुध्वनि ॥ ९ ॥

 चिभमिति । चित्रसाश्चर्यं दर्शयितुमिच्छुना दिदर्शयिषुण । प्यन्तादृशे सन्नन्तादुप्रत्यय । अत एव विधिना विधात्रा मध्य विनैव जनितस्य यस्यमा महिलाजनस्य स्त्रीलोप्रस्य नितम्ब कटिपश्चाद्भाग , जघन तत्पुरों भाग , तावादी यस्य तथोक्त्तम् पश्चान्नितम्ब स्त्रीकट्या ल्कीबे तु जघन पुर' इत्यमर । अङ्गमधो यतो यतो यत्र यत्र याति गच्छति, ततस्तत्र तत्रो- पर्यूर्ध्व कुचावादी यस्य तथोक्त तुङ्गमङ्गमूर्घ्वकायोऽनुकूलमध कायानुगुण याति । बिभिवृदिति भाव । अत्र विधेराश्चर्यदिदर्शयिषया मध्य विना कृतस्त्रीजनन हेतुत्वात्पदोथहेतुक काव्यलिङ्गम् । तदनुप्राणिता चेय स्त्रीणा मध्य विना जनना- सवलेऽपि तत्सबन्धोक्त्तिरूपातिशयोक्त्ति । तयोरङ्गाङ्गिभावेन सकर । तेन च तासां लोकोत्तरसौन्दर्यप्रतीतेरळकारेण वस्तुघ्वनि ॥ १० ॥

 पङ्केरुहाणीति । अस्या' पङ्केरुहाणि कमळानि । परिखादैौ तानि कर्तुणि ।


  1. ‘परिवाम्’ इति पाठ