पृष्ठम्:चम्पूभारतम्.pdf/८६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८४
चम्पूभारते


 पूतपाश्र्वे कुशाङ्कूरै पुरस्तान्मणिकुट्टिमे ।
  प्राज्वलत्तस्य धौम्यस्य प्रतिबि [१] म्व इवानल ॥९८॥
  धर्मान्प्रजाश्च ब[२]
हु सचिनुतानयेति
   शाम्यत्समिच्चटचटात्कृतिभिर्ब्रुवाण ।
  तामात्मजा द्रुपदराज इवानलोsपि
   प्रादादिवोन्नतशिखाग्रकरेण तेभ्य ॥९९॥
 अथ जातुषालयसमर्पणात्कृत परिपोषमस्य वपुषोsभिवीक्षितुम् ।
 स्पृहयालव किल पृथासुता क्रमात्परिचल्त्रमुर्हु[३]तभुज वधूसखा ॥ १०० ॥


मासु प्रवेशितवत्य । विशतेर्णिजन्तात्कर्तरि लिट् । अत्र मुहूर्तगुणाना दीपाना श्लेषभित्तिकाभेदाध्यवसितेनौजायमानत्वेन वाधाना मन्त्रविद्वदनाना शब्दायमान त्वेनौपम्पस्य गम्यमानत्वात्केवलप्रकृतास्पदस्य तुल्ययोगिताद्वयस्य ससृष्टि ॥

 पूतेति । कुशाङ्कुरैरभिनवै परिस्तरणदभैं पूता परिशुद्धा पार्श्र्वाश्चत्वारो यस्य तस्मिन् । मणिभि कुट्टिमे बध्दभूमौ । वेधामिति यावत् । तस्य धौम्यस्य पाण्डवपुरोहितस्य पुरस्तादग्रे प्रतिबिम्बो वौम्यप्रतिच्छायेव अनल वैवाहिकाग्नि प्राज्वलत्प्रजज्वाल । पुरोहितो वेधामग्निं प्रतिष्टाप्य दर्भान्परिस्तृतवानित्यर्थ । उत्प्रेक्षालकार । वृत्तमानुष्रुभम् । 'पञ्चम लघु सर्वेषु सप्तम द्विचतुर्थयो । गुरु षट्क च सर्वेषामेतच्छ्लोकस्य लक्षणम्॥' इति लक्षणात् । अस्यैव युग्मविपु लावृत्तमिति नामान्तरमिति ध्येयम् ॥९८॥

 धर्मानिति' । हे पार्था, यूयमनया द्रौपधा सह धर्माञ्श्रौतस्मार्तान्प्रजा पुत्राश्च बहु यथा तथा सचिनुत सपादयत । चिनोतेर्विध्यर्थे लोट् । इत्युक्त्त प्रकार ब्रुवाणो वदन्सन् । द्रुपदराज इव अनलोsग्निरपि । स च स चेत्यर्थ । शाम्यन्तीना दह्यमानाना समिधा पालाशादीना सबन्धिभिश्चटचटात्कृतिभि श्चटचटशब्दै । तद्व्याजेनेत्यर्थ । वर्मान्प्रजाश्च बहु सचिनुतानयेति ब्रुवाण सन् । उन्नतशिखा एवाग्रकरस्तेनोन्नता श्रेष्ठा शिखा कान्ति राजमुद्राङ्गुलीयक वा यस्य तथोत्त्केनाग्रकरेणेति च । तेभ्य पाण्डवेभ्यस्तामात्मजा द्रौपदीम् । तस्या वह्नावुत्पन्नत्वादिति भाव । प्रादाइत्तवान् । इवेत्युत्प्रेक्षा । ददाते कर्तरि लुड् । अत्रात्मजादानेन प्रकृतयोरेवाग्निद्रुपदयोरौपम्यगम्यत्वात्तुल्ययोगिताया अग्नेर्दानोत्प्रेक्षायाश्चैकवाचकानुप्रवेशसकर । उत्प्रेक्षायास्तु अपह्नवरूपकाभ्यामुज्जीवितत्वाभ्यामङ्गाङ्गिभावेन सकर । वसन्ततिलका ॥ ९९ ॥

 अथेति । अथ पाणिग्रहणानन्तर पृथासुता धर्मादयो वध्वा द्रौपध्या सहिता वधूसखा सन्त । जतुना निर्भितो जातुष । 'त्रपुजतुनो षुक' इति निर्वृत्तार्थे षुक् । 'जतुत्रपुविकारे तु जातुष त्रापुष त्रिषु' इत्युमर । स चासावा-


  1. 'बिम्बम्' इति पाठ
  2. 'सह' इति पाठ
  3. 'हुतवहम्' इति पाठ