पृष्ठम्:चम्पूभारतम्.pdf/८२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८०
चम्पूभारते


अधिनासिकाशिखरमाकलित नवमौक्तिक नरपतेर्दुहितु ।
शुशुभे मुखाम्बुरुहमध्यचरस्मितहसिकाजनितमण्डमिव ॥ ८९॥
 सुतरा जनमोदमादधाते सु[१]तनोभौंक्तिकरत्नकर्णपत्रे ।
 परिचेतुमिवाननेन्दुसेवा परिवेषस्य शिशु समीपभाजौ ॥९०॥
ताटक्के तरलमणिप्रभातरगे तन्वङ्गथा मुखमभितस्तदा व्यभाताम् ।
मूर्तत्व प्रकटमुपेत्य जागरूके वर्णे द्वे नयनविपाठयोरिवान्त्ये ॥ ९१ ॥
 सख्या करोऽजनविधौ सकृदेव गन्तु-
  मापाङ्गभागमपडु श्रममानशे य ।


शान्त्यै निरासाय नमित नति प्रापितमपत्य पुत्र इव रराज । अपराधिन क्षमापणाय पुत्रादिक जेतार प्रणामयन्तीति भाव । उत्प्रेक्षाळकार । पुष्पिताग्रा ॥ ८८ ॥

 अधीति । नरपते र्दुहितुद्रौंपधा अधिनासिकाशिखर नासाग्रे । विभक्त्य र्थेऽव्ययीभाव । आकलित सघटित नव मौक्तिक (कर्तृ) मुखमेवाम्बुरुह पक्ष तस्य मध्ये चरन्त्या स्मितेनैव हसिकया हसन्निया जनितमण्ड कोशमिव शुशुभे रराज । शोभते कर्तरि लिट् । अत्रापि धावल्यगुणनिमित्ता स्खरूपोत्प्रेक्षा । रूपकोज्जीविता सेति तयोरङ्गाङ्गिभावेन सकर । प्रमिताक्षरा वृत्तम् । ‘प्रमिता- क्षरा सजससैरुदिता' इति लक्षणात् ॥ ८९ ॥

 सुतरामिति । सुतनोर्द्रौपद्या मौक्तिकरताना कर्णपत्रे कर्णिकारये कर्ण भूषणे (कर्तृणि) आननस्य द्रौपदीमुखस्येवेन्दोश्चन्द्रस्य सेवा परिचेतुमभ्यसितु समीपभाजौ परिवेषस्य शिश बालकाविव जनाना मोद हर्ष सुतरामादधाते कुरुत स्म । आङ्पूर्वाद्दधते कर्तरि लिट्। अत्रापि वर्तुलखधावल्यगुणनिमित्त मौकिफरत्नकर्णपत्रयो परिवेषशिशुत्वोत्प्रेक्षा । औपच्छन्दसिकम् ॥ ९० ॥

 कर्णभूषणमेव प्रकारान्तरेणोत्प्रेक्ष्यते–ताटङ्ग इति । तरळाश्चलन्तो मणीना प्रभातरगा कान्तिपरम्परा ययोस्ते ताटते कर्णपत्रे । ‘कर्णिका कर्णपत्र' च,’ ‘ताटङ्ग कर्णभूषणम्’ इति त्रिकाण्डशेष । प्रकट स्फुट मूर्तख शरीरमुपेत्य लब्ध्वा जागरूके प्रकाशमाने नयने विपाठौ बाणविशेषावेव तयोरन्ये चरमे द्धे वर्णे ठवर्णे इव तदा तन्वङ्गया द्रौपद्या मुखमभित । मुखस्य पार्श्वद्वय इत्यर्थं । व्यभाता रेजतु । भाते कर्तरि लडू । नयनविपाठयोरन्ये वर्ण इत्यत्र वाच्य वाचकयोरभेदाभिधानान्नावाच्यवचनत्वदोष । बहुदेशलिपिषु ठवर्णस्य मध्यबिन्दुकत्व(O)वर्तुलत्वदर्शनात् तत्वेन ताटङ्गयोरुत्प्रेक्षा । प्रहर्षिणी ॥ ९१ ॥

 सख्या इति । सख्या कस्याश्चिद्य करोऽजनविधौ द्रौपद्या नेत्रयो कब्ज छालकरणेऽपाङ्गभाग नेत्रान्तपर्यन्त सकृदेकवारमेव । न तु द्वित्रिचारमित्यर्थं ।


  1. ‘सुदृश ' इति पाठ