पृष्ठम्:चम्पूभारतम्.pdf/७३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७१
द्वितीय स्तबक ।

द्यावाभूमी निरुन्धन्यदुवलरजसा श्रेणिभि सीरपाणि-
 र्वेगादागात्स वीर स्वविनयगुरुणा शौरिणान्वीयमान ।
आहारक्ष्चायुध च द्विषद्ववमतये येन ससेव्यमाने
 ते द्वे हालाहलत्व रणभुवि वहतो नामत कृत्यतश्च ॥ ७१ ॥
 बिभ्राणो मणिदी[१]प्रकुण्डलभर कर्णत्रय पार्श्वयो-
  रग्रे चातिमनोज्ञरूपमखिलेष्वङ्गेषु दुर्योधन ।
 सेनादुन्दुभिनादतुन्दिलनभा स्वस्यानुबिम्बायितै-
  रासीदत्स नवाधिकै परिवृतप्रान्तो नवत्यानुजै ॥ ७२ ॥


द्धृत्य निबद्धानि विरदानि जयचिह्शब्दा यस्मिंस्तत्पद्य लोकम् । जात्येकवच नम् । पठद्भिरुच्चरभ्दि पटुभि स्तवनसमयैंर्वन्दिना वेतालिफाना पृन्दै स्तुता स्तूयमाना सन्त शतशस्ता दुपदपुरीमागमन्नागतवन्त वसन्ततिलका ॥७०॥

 द्यावाभूमीति । सीर हल पाणौ यस्य तथोक्त्त स वीरो बलरामो यदूना यादवाना यद्वल चतुरङ्ग तस्य रजसा श्रेणिभि पटिक्त्तभिर्धावाभूमी अन्तरिक्ष भूमिं च निरन्बनाछादयन्सन् । स्वस्य विनयेन गुरुणा श्रेष्ठेन शौरिणा कृष्णेना न्वीयमानोऽनुगम्यमानश्च सन् । वेगादागात् । द्रुपदपुरमिति शेष । येन बल रामेण द्विषतामवमतये तिरस्काराय सम्यक्सेव्यमान उदरेण फरेण च गृह्यमाणे ते प्रसिद्धे आहारो हाला च, आयुध हल च द्वे अपि रणभुवि हलाहलत्व नामत सज्ञात कृत्यत कर्मणोऽपि च उभयथापि वहत । हाला मघ हल सीर तयो र्भावो हालाहलत्व कालकूटत्व तत्र सज्ञापक्षे पञ्चवर्णात्मक सज्ञात्वम् । चेष्टापक्षे कालकूटवन्मारकत्वमिति विवेक । ‘सुरा हलिप्रिया हाला', 'कृषको लाङ्गल ह्ललम्', ‘कालकूटो हालाहल' इति सर्वत्राप्यमर । ‘हालाहल कालकृट इत्यपि च पठ्यते । स्रग्धरा ॥ ७१ ॥

 बिभ्राण इति । मणिभिर्दीप्राण्युज्ज्वलानि कुण्डलानि बिभर्तीति भरम् । अत एवाङ्गेषु करचरणादिष्वङ्गरयजनपदेषु च प्ररयात प्रसिद्धम् । ‘अङ्ग गात्रा न्तिकोपायप्रतीकेष्वप्रवानके। अङ्गो देशविशेषे स्यात् इति विश्व । अति- मनोज्ञ रूप सौन्दर्य यस्य तत् । कर्णाना क्षुत्यो राधेयस्य च त्रय पार्श्वयो सव्यदक्षिणयोरग्रे च बिभ्राण । स प्रसिद्धो दुर्योधन स्वस्यात्मनोऽनुबिम्बा यितै । प्रतिबिम्बतुल्यैरित्यर्थ । नवत्या नवदशकसरयाकैर्नव अधिका येषा तैश्चानुजैर्नवाधिकनवतिसख्याकै दुशासनादिभिरित्यर्थ परिधृता प्रान्ता श्चतु पार्क्षा यस्य तथोक्त सन् । सेनास्वनुयातृकासु ये दुन्दुभयो भेर्यस्तेषा नादे र्भाङ्कारैस्तुन्दिल पूर्ण नभ आकाश यस्य तथोक्तश्च सन् । आसीददागतवान् अत्रापि द्रुपदपुरीमिति शेष । शार्दूलविक्रीडित वृत्तम् ॥ ७२ ॥


  1. ‘दीप्तकुण्डधर’ हति पाठ