पृष्ठम्:चम्पूभारतम्.pdf/७२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७०
चम्पूभारते

 धौम्यस्य सुधामधुरिमधौरेयीभि स्वयवरकथाभि ।
 द्रुपदपुरसरणिरेषा द्वित्राण्यभवत्पदानीव ॥ ६७ ॥
भूदेवेष्वतिनिबिडेषु मध्यभाजा पञ्चानामपि युगपत्पृथासुतानाम् ।
पुस्फोर द्रुपदपुर पुर प्रदेशे वक़ब्जे सरभसमक्षि दक्षिण च ॥ ६८॥
 कुमारिकाया द्रुपदस्य भूपते कुचोपमाद्रव्यमिवामिवीक्षितुम् ।
 कुरूद्वहास्तत्र पुरे कुतूहलात्कुलालगेह प्रथम समाविशन् ॥ ६९॥
 तामागमन्नथ पुरीं शतश ससैन्या
  स्मार युगोदयमिवाङ्गतमावहन्त ।
 भूपा स्तुता भुजमुदस्य पठद्भिरग्रे
  पद्य निबद्धबिरुद पटुबन्दिवृन्दै ॥ ७० ॥


कृतवाथेति च । प्रश्रयवशवदा विनयपराबीनास्ते युधिष्ठिरादयोऽप्यध्वनि मार्गे गमने विषये त धौम्य तथा पुरस्कुर्वते स्म । समानितवन्तवेति ॥ ६६ ॥

 धौम्यस्येति । सुधामधुरिम्णोऽमृतमाधुर्यस्य बौरेयीभिर्धुरधराभिर्वौम्यस्य सबन्धिनीभि । तत्कथ्यमानाभिरिति यावत् । स्खयवरकथाभि । द्रौपद्य इति भाव । द्रुपदपुरस्य सरणिर्माणं दू वा त्रीणि वा द्वित्राणि पदांनीव । द्वित्रिपदपरिमितमार्ग इवेति वा। अभवत् । आर्या धृत्तम्—‘लक्ष्मै तत्सप्तगणा गोपेता भवति नेह विषमे ज । षष्ठोऽय सलधू वा प्रथमेऽर्थे नियतमार्याया ॥ षष्ठे द्वितीयलान्ले परके मुखलाच्च सयतिपदनियम । चर मेऽर्थे पञ्चमके तस्मादिह भवति षष्टो ल ॥ इति लक्षणात् ॥ ६७ ॥

 भूदेचेष्विति । अतिनिबिडेष्वत्यन्तसान्द्रेषु भूदेवेषु ब्राह्मणेषु मध्यभाजा पञ्चनिमपि पृथा कुन्ती तत्सुताना युधिष्ठिरादीना पुर प्रदेशे द्रुपदपुर युगपदेकदैव पुस्फोर स्फुरितमभूत् । ते दुपदपुर ददृशुरित्यर्थ । वक्त्राब्जे तेषा मुखपझे दक्षिणमक्षि नयन च युगपत्सरभस पुस्फोर स्पन्दते स्म । अत्र द्रुपद पुरदृग्विषयीभृवनाक्षिचलनयोयौंगपद्यात्समुच्चयालकार । 'गुणक्रियायौगपध समुच्चय ’ इति लक्षणात् । प्रहषिणी ॥ ६८ ॥

 कुमारिकाया इति । कुरूद्वहा पाण्डवास्तत्र पुरे द्रुपदस्य भूपते कुमा रिकाया द्रौपद्यां कुचयोरुपमाद्रव्य सदृशपदार्थम् । घटमिति यावत् । कुतूह लात्प्रथम द्रौपदीदर्शनात्पूर्वमेव अभिवीक्षितुमिवेत्युत्प्रेक्षा । कुलालस्य कुम्भका रस्य गेह समाविशन्प्रविशन्ति स्म। वशस्थम् ॥ ६९ ॥

 तामिति । अथ पाण्डवप्रवेशानन्तर स्मार मन्मथमयमत एवाहुतं युगोदयम् । सृष्ट्याविर्भावमित्यर्थ । आवहन्त कुर्वन्त इव स्थिता इत्युत्प्रेक्षा । सर्वेऽप्यतिकन्दर्पसौन्दर्यशालिन इत्यर्थे । ससैन्या भूपा दक्षिणभुजमुदस्यो