पृष्ठम्:चम्पूभारतम्.pdf/६८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६६
चम्पूभारते

   मार्ष्टक्षाम इव मारुतसूनुर्मातुरङ्गिमुपसेवितुमागात् ॥ ५३ ॥

आलोक्य यातुश्वमेतदशेषपैौरैरहमुखे परवशीक्रियते स्म चेत ।
आश्चर्यपूरपरिमेलनफेनिलाभिरानन्दसागरतरगपरम्पराभि ॥५४॥
भवनमेत्य तदा गृहमेधिन पवनजे प्रवणीकृतमूर्धनि ।
प्रयुयुजे सममाशिषमक्षतै प्रमुदित पुरि तत्र महाजन ॥ ५५ ॥
निशि जातु निकेतवेदि [१]काया निकटे सुप्तिसुख निषेव्य पार्थान् ।
पथिकोऽपररात्रजागरूक प्रबभाषे गिरमीदृशीं प्रसङ्गात् ॥ ५६ ॥

पाञ्चालिका युवमनोरथसौधरन-
 पाञ्चालिका हृदि ममेति ममेति कृत्वा ।
अद्य स्खयवरमहाय नृपा प्रयान्ति
 द्वतै सम द्रुपदभूपतिराजधानीम् ॥ ५७ ॥


त्प्रेक्षा । ‘तु काममनसोरपि' इति मकारलोप । मातु कुन्त्या अऊिँ चरण मुपसेवितुमागाहूतवान् । ‘न मातुर्दैवत परम्’ इति स्मरणात्तदङ्गिसेवाया सकलदोषनिवारकत्वादिति भाव । स्खागता ॥ ५३ ॥

 आलोक्येति । अशेषे पौरैरहोमुखे प्रातरेतपुरसीम्नि विकृष्ट यातुनो बकस्य शवमालोक्य आश्चर्यस्य रसस्य य पूर प्रवाहस्तस्य परितो मेलनेन सग मेन ’ फेनिलाभि फेनवतीभि । एकस्मिञ्जलै जलान्तरस्य मेलने मिथ सघ- र्पणेन फेनोदयादित्थमुतमिति ध्येयम् । आनन्दसागरस्य तरगाणा परम्पराभि- श्वेत पौरमन परवशीक्रियते स्म । अत्याश्चर्योऽय बकवधोऽनेन कृत इत्या क्ष्त्रर्येण पौरा ननन्दुरित्यर्थे । वसन्ततिलका ॥ ५४ ॥

 भवनमिति । तत्र पुरि तदा प्रातर्महाजन प्रमुदित सन्गृहमेधिनो भीमा वासगृहस्थस्य भवन गृहमेत्य । प्रवणीकृतो नत्रीकृतो मूर्धा शिरो येन तस्मि न्पवनजे भीमे विषयेऽक्षतै सममाशिष प्रयुयुज उदीरितवान् । प्रपूर्वायुजे कर्तरि लिट् । उपकृतस्य प्रत्युपकारावश्यकत्वादिति भाव । हृतविलम्बितम्। ५५

 निशीति । जातु कदाचित्पथिक कश्चित्पान्यो निशि रात्रौ निकेतस्य पाण्डवावासगृहस्य वेदिकाया प्राङ्गणवेदिकाया निकटे खसमीपे क्षुप्तिसुख निद्रा सौख्य निषेव्य प्राप्य । अपररात्रेऽरुणोदयवेलाया जागरूक प्रबुद्ध सन् प्रस ङ्गात्कथाप्रस्तावात्पार्थान्प्रति ईदृशी वक्ष्यमाणप्रकारा गिर वाच प्रबभाष उक्तवा न्। औपच्छन्दसिकम् ॥ ५६ ।।

 पाञ्चालिकामिति । अद्य नृपा यूना तरुणाना मनोरथेषु कामेष्वेव सौधेषु हम्र्येषु रत्नमयी पाञ्चालिका कृत्रिमपुत्रिक पाञ्चालिकां द्रौपदीम् । ‘पाञ्च


  1. वेदिकाया' इति पाठ