पृष्ठम्:चम्पूभारतम्.pdf/६७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६५
द्वितीय स्तबक ।


क्रोशन्मर्याङ्गखादत्वरणपरिचलसृ[१] क्कलग्नास्थिण्ड-
 स्थूले दष्ट्रे दधान पवनभुवमभि प्राद्रवद्यातुधान ॥ ५० ॥
निजभुजयुगलीनियञ्त्रणाभिर्नियमितयत्नपरस्परावुभौ तौ ।
निगडितनयन निलिम्पपङ्क्त्तेर्निरवहता निपुण नियुद्धशिल्पम् ॥ ५१ ॥

 तत[२]

पुत्रस्य वायोर्भुजदौर्ललित्य बक वने तत्र चिर चरन्तम् ।
निन्ये दशा कामपि राक्षसस्त्रीने[३]त्राभ्रवर्षर्तुविलासयोग्याम् ॥ ५२ ॥

 त विकृष्य पुरसीम्नि निशीथे तत्क्षणात्कुणपमर्शनदोषम् ।


कृतानि बिरदानि जयचिह्नानि यस्यास्तथोक्त्ता तादृशी जगतो घातुकत्वेन वधेन या प्रशस्ति क्ष्लाघा सा यस्य तथोक्त । क्रोशता वेदनया रदता मर्त्याना बली भूतानामङ्गखादेऽवयवभक्षणे त्वरणेन वेगेन परितश्चलतो सृक्कणोरोष्ठप्रान्तयो र्लग्ने अस्थिदण्डाविव स्थूले चेति विशेष्यत्वविवक्षया समास । दष्ट्रे दन्तवि शेषौ दधानो यातुधानो बकोऽमु बाहुमविगणयन्नविचारयन् । एवमुक्कप्रकार- मत्र मयि विषये को वा अपराध्नोत्यपराध करोतीति घुष्यन् घोष कुर्वन्सन् पवनभुवमभि भीमस्याभिमुख प्राद्रवद्धावति स्म । यत्तु ‘क्त्रोशतो मर्त्यस्य भीम स्य’ इति, ‘लग्ना पूर्वामेवेति शेष ’ इति नृसिंहप्रलपितम् , तत्तन्नामानुरूप मेव । यत प्रथमे तत्प्रकर्षस्य द्वितीये च्युतसस्कारस्य च दोषस्यापत्ते ॥ ५० ॥

 निजेति । तावुभौ भीमबकौ निजाभ्या भुजयोर्युगमीभ्या नियन्त्रणाभि- र्बन्धैनियमितो निरुद्धो यत्नो यस्य तादृश परस्परमन्योन्य ययोस्तथोक्त्तौ सन्तौ । परस्पर भुजाभ्या बन्धने घृतयत्नवित्यर्थ । निलिम्पाना देवाना पङ्क्त्ते सङ्धैर्नि गडिते आश्चर्येण क्षृङ्गलिते नयने यस्मिस्तथोक्तम् । देवैराश्चर्यात्परिहृतविषयान्तर यथा तथा आलोक्यमानमित्यथ । नियुद्धशिल्प बाहुयुद्धकर्म निपुण यथा तया निरवहता कृतवन्तौ । नि पूर्वाद्वहते कर्तरि लड् । पुष्पिताग्रा ॥ ५१ ॥

 तत । पुत्रस्येति । ततो वायो पुत्रस्य भीमस्य भुजयोदौर्ललित्य दर्पस्तत्र वनेऽरण्ये जले च चिर चरन्त सत्त्वानि भुञ्जान बक राक्षस पक्षिविशेष च। राक्षसस्त्रीणा नेत्राण्येवाभ्राणि मेघास्तेषा वर्धतौं यो विलासो पृष्टथात्मकस्तस्य योग्यासुचिता कामपि दश दुरवस्था निन्ये गमयामास । भीमबाहुबलेन बको ममारेत्यर्थ । नयतेर्दुहादित्वाद्विकर्मकत्वम् । ‘नेत्राक्ष्रुवर्षर्तु-' इति पाठो नेत्र पदवैयर्थ्यापत्तेरुपेक्ष्य । उपजाति ॥ ५२ ॥

 तमिति । मारुतसूनुर्मीमस्त निहत बकम् । तच्छवमिति यावत् । निशीथेऽर्धरात्रे पुरसीम्नि नगरद्वारे विकृष्य । पातयित्वेत्यर्थ । तत्क्षणात्कुणपस्य शवस्य मर्शनेन स्पर्शेन यो दोषस्त मार्ष्टु क्षालितु कामो यस्य तथोक्त्त इवेत्यु-


  1. ‘सृक्कि’ इति पाठ
  2. ‘तत इति नास्ति क्चिकत्
  3. ‘नेश्राम्बु' इति पाठ