पृष्ठम्:चम्पूभारतम्.pdf/६३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६१
द्वितीय स्तबक ।


अयि कि ब्रवीमि परिपाकमह्सा-
 भतिभीषणो बकइति क्षपाचर।
स्वसुरादरात्स्वयमिवागतो यमो
 यमुनावनान्तमपलम्ब्य वर्तते॥ ४१ ॥

मा भून्नाशो युगपदिति नो भीरुभिर्जातु पौरै
 पूर्वै[१]र्लव्ध्वावसरमसकृत्प्रार्थनामि प्रक्लृप्तम्।
एकैकस्मिन्नहनि वितरत्येकमेक पुमास
 नि[२]त्य तस्मै वलिमिह जनस्तु्ङ्गमन्नस्य राशिम्॥ ४२ ॥

तादृश प्रलयकालकठोरो वासर स तु ममालयभूमे।
द्वारि तिष्ठति बकात्परितुष्टात्पारितोषिकमिवाद्य जिघृक्षु ॥ ४३ ॥
बालानिव प्रवयसोsपि नराशनोऽय


 अयीति। अयि हे सखि, अहसा पापानाम्। ममेति शेष। परिपाक दु खात्मना परिणाम कि ब्रवीमि क्थ बक्ष्यामि । अनिर्वाच्य भहु खमित्यर्थ। तदेव विशदयति-अतीति। अतिभीषणोऽत्यन्तदारुणो बक इति बकसज्ञ क्षपाचरो राक्षस स्वसुर्भगिन्या यमुनाया आदरात्स्वय साक्षादागतो यम इवेत्युत्प्रेक्षा। यमुनाया वनान्त तीरारण्यमवलम्ब्याक्रम्य वर्तते। मञ्जुभषिणीवृत्तम् ॥ ४१ ॥

 मा भूदिति। नोऽस्माक सर्वेषा युगपदेक्काल नाशो मा भूदिति हेतो। भीरुभिर्भयशीलैरतएव पूर्वै पुरातनै पौरैरेतत्पट्टणवासिभि जातु कदाचिदवसर प्रार्थनावकाश लब्ध्वा असकृद्वहुवार प्राथनाभि प्रक्कृप्त निर्णीतम्। एकैकस्मिन्नहनि एकमेक पुमास, तुङ्गमत्युन्नतम्। पवतकल्पमिति यावत्। अन्नस्य राशिमेतदुमयरुप बलि नित्य दिने दिने तस्मै वकाय इह एतत्पट्टणे जनो वितरति ददाति। 'नित्य तस्मै' इत्यपपाठ। 'कृत्वा तस्मै' इति पाठस्त्वन न्वयित्वादुपेक्ष्य। मन्दाकान्ता॥ ४२ ॥

 तादृश इति।तादृश उक्तबलिप्रदानात्मक अतएव प्रलयकाल इव कठोर प्राणिहिसकत्वाद्दारुणो वासरो दिन परितुष्टात् ब्राह्मणोऽय वलि ददातीति प्रिय वाक्यश्रवणेन सतुष्टात् बकाद्राक्षसात्पारितोषिक प्रियवाक्याहारदेयद्रव्य जिघ्रुक्षुर्गृहीतुमिच्छुरिव। ममालयभूमेर्निवासस्य द्वारि द्वारदेशे अघ श्र्व प्रातरिति वर्तमानसामीप्ये वर्तमानत्वनिर्देश। तिष्टति। तत्तद्रृहवारानुपूर्व्या श्व प्रातर्बलिरस्माभिर्देय इत्यर्थ। स्वगतावृत्तम्॥ ४३ ॥

 बालानिति । अय नरशनो बको वालानिव । यून इवेत्यसो वृद्धा


  1. ’उपगत’ इति पाठ
  2. ’कृत्या’ इति पाठ