पृष्ठम्:चम्पूभारतम्.pdf/५६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५४
चम्पूभारते


 तावत्सोऽपि गन्धवहसूनुरन्धतमस[१]बन्धुर सक्यिजवसमुत्थितमरुदुत्पाटिततरुविटपव[२] सतिवि[३] घटनसमुद्भान्तशकुन्त[४]कुलनिबद्वनि‌ध्वानमध्वान विलङ्घय कस्यचित्काननकासारतीरतरोरधिपरिसर [५]मेतानवतार्य तदीयपरिरक्षणविचक्षण क्षणमवतस्थे ।

तत्र कापि तरुणी तडिदाभा त ययौ जतुगृहे सु[६] हितेन ।
 चूषणाय तमसा वनमार्गे चोदिता हुतवहेन शिखेव ॥१५॥
 अधरोष्ठविभाघरेखिका सुद्यशोऽस्या वढनेऽस्ति वा न वा ।

 तावदिति । तावत्सुरङ्गानिगमसमकाल एव स गन्धवहस्य वायो सृनुर्भी मोऽप्यन्धतमसेन गाढतमसा । 'ध्वान्ते गाढेऽन्धतमसमू' इत्यमऱ ।बन्धुरे सान्द्र सक्यिनोरुर्वोर्जवाद्वेगात्समुत्थितेन सतातेन मस्ता वायुनोत्पाटितानामुन्मूलिताना तरुणा विटपेषु शाखासु या वसतय कुलायास्तासा विघटनेन नाशेन समुभ्द्रन्ता नामाकाशमुत्पतिताना शकुन्ताना पक्षिणा कुलेन निवद्धो निध्वान कोलाहल रवो यस्मिस्तमध्वानमरण्यमार्ग विल्ङ्घचातिऋम्य कस्यचित्कानने कासारस्य सर सस्तीरे परिरक्षणे समीपे एतान्कुन्त्यादीनवतार्योपवेश्य तदीये कुन्त्या दिसबन्धिनि परिरक्षणे दुष्टसच्वेभ्यस्त्राणे विचक्षण कुशल सन क्षणमवतस्ये स्थितवान् । 'जागरूक' इति पाठस्त्वनुप्रासमङ्गादुपेक्ष्य । यतु तावतू 'दुर्यो वनाद्यानन्दसमये इति नृसिंह, तत्र । दुर्योधनाद्यानन्दस्य भीमगमनारण्यस्थित्योक्योक्ष्चेक्वलिकत्वस्यासभाव्यतया सदर्भविरोघात् । यदपि 'अथवा भीमनि र्गमनानन्तरम् ' इति व्याख्यान्तरम् , तदपि न । भीमनिर्गमनानन्तर भीमोऽव तस्थ इति सदर्भविरोधात् ॥

 तत्रेति । तत्र तत्र मूले तडितो विधुत इवाभा यस्या सा जतुग्रहे सुहिते नानथ्यवस्तुकवलनतृप्तेन अतएव हुतवहेनाप्रिना वनमार्गे तमसा चूषणाय ध्वसनाय चोदिता शिखा ज्वालेव स्थिता क्वपि तरुणी त भीम ययौ प्राप । अत्र जतुगृहसुखपदार्थहेतुक्काव्यलिङ्गोज्जीविताग्रिशिखात्वोत्प्रेक्षेति त्योरङ्गङ्गिमावेन सकरस्य तडिदामेत्युपमया ससृष्टि । स्वागता वृत्तम् ॥१५॥

 अधरोष्टेति । अस्या भीम प्रत्यागनताया पुरोवर्तिन्या इति वा । सुहशो वदने मुखेऽधरस्यौष्टस्योर्ध्वस्य च द्वयो । विभज्यतेऽनयेति विभागा रेखैव रेखिका । अवरशब्दसनियोगादुपरितनौष्ठ एवौष्ठशब्दो वर्तते । अर्थस्य च द्वित्वाह्विव चनमित्योष्ठाघरावित्यत्र विवृतमिति । सास्ति वा न वेत्युक्तप्रकार सशय तस्य भीमस्य ह्मदि परिमार्ष्टु किल निवारयितुमिवेत्युत्प्रेक्षा । सा तस्णी मौनमत्यजत् ।


  1. 'धुरधर' इति पाठ
  2. 'वसति' इति नास्ति कचित्
  3. 'विधट्टन' इति पाठ
  4. 'कुलबद्ध' इति पाठ
  5. 'जगरविचक्षण' , 'विचक्षणजागर' इति पाठ
  6. 'सुखितेन' इति पाठ