पृष्ठम्:चम्पूभारतम्.pdf/४७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४५
द्वितीय स्तबक ।

प्राहो जग्राह कश्चित्स्वयमपि विजयास्त्रागमान्त महान्तम् ॥ ९ ॥

 ततस्ते सर्वोत्तरा अपि [१] शरासनेषु दक्षिणा ‘गुरुदक्षिणा कुरुत मह्य द्रुफ़्यतो द्रुपदस्य युधि बळादृहीतस्य समर्पणम्’ इति गुरुणा चोदिता सर्वेऽप्यहपूर्विकया [२]कयापि विमतेषु कृतावज्ञसेन याज्ञसेन पुर निरुध्दथ चिरमयुध्यन्त ।

कुत्ते भलैर्धनुषि स गुरुद्रोहिणस्तस्य जीव-
 ग्राहे बाहाञ्चलपरिचलत्खङ्गवल्लीसहाय ।


गमेन बाणप्राप्त्या अन्त नाश च जग्राह प्राप्तवान् । कदाचिद्दोण्स्य स्नतु द्रुतगङ्गावतरणस्य चरणप्राही कश्चिन्मकरोऽर्जुनेन बाणेन निहत इति पौराणिक्यत्र काथानुसधेया । स्रग्धरा वृत्तम् ॥ ९ ॥

 तत इति । ततोऽनन्तरं सर्वेषा धनुर्धराणामुत्तरा उदीच्या अपि श्रेष्ठाश्चेति च शरासनेषु चापनैपुण्येषु विषये दक्षिणा दाक्षिणात्या सरलाश्च। अतएव विरोधाभास । ‘उपर्युदीच्यश्रेष्ठेष्वप्युत्तर ’, त्रिष्ववासरलारामपरिच्छन्दानुवृत्तिषु । दक्षिण ’ इत्युभयत्रामरप्रकाशौ । मह्य द्रुद्यतो मद्रोह बाल्ये प्रतिज्ञातार्धराज्यप्रदानरूप कुर्वत । ‘क्त्रुधद्रुह-' इत्यादिना सप्रदानत्वम् । अतएव युधि युद्धे बलाद्रृहीतस्य सजीवमानीतस्य द्रुपदस्य राज्ञ समर्पणमेव गुरुदक्षिणा कुरुतेति गुरुणा द्रोणाचार्येण चोदिता आज्ञापिता सन्त । अथ क्याप्यनिर्वाच्ययाहपूर्विकया अह पूर्वमह पूर्वमिति बुध्द्या । ‘अह पूर्वमह पूर्वमित्यहपूर्विका स्त्रियाम्' इत्यमर । विमतेषु शत्रुषु विषये कृतावज्ञा रचित ति रस्कारा सेना यस्मिस्तत् यज्ञसेनस्य द्रुपदस्येद याज्ञसेन पुर पट्टण निस्ध्घ चिर मयुध्यन्त युद्धमकुर्वन् ॥

 कृत इति । स जलमध्यग्राहमारकत्वेन प्रसिद्ध सव्यसाच्यर्जुन । गुरवे द्रुह्यतीति द्रोहिणस्तस्य द्रुपदस्य जीवग्राहे जीवत एव ग्रहणे विषये सुबलदुहितुर्गान्धार्या पुत्राणा दुर्योधनादीनामावल्या पङ्क्त्तौ पूर्वपक्षीभवत्यामसमर्थाया सत्याम् । द्रुपदेन पराभूतायामिति यावत् । भल्लैर्द्रुपदस्य बाणविशेषैर्धनुषि निजचापे कृत्ते भिन्ने सति बाहाया भुजस्याञ्चले अग्रे । कर इति यावत् । परिचलन्ती कम्पमाना खङ्ग वल्लीव सैव सहायो यस्य तथोक्त सन् दिवि खर्गे बुधैर्देवै भुवि बुधै पण्डितैश्च । ‘ज्ञातृचान्द्रिसुरा बुधा’ इत्यभिधानात् । क्ष्लाधित सस्तुत सिद्धान्त कृतकार्योऽभूत् । अत्र जीवस्य चित्प्रतिबिम्बस्य ग्राहो बिम्बभूतचिदभिन्नत्वेन ज्ञाने विषये सौबलेयशते पूर्वपक्षीभवति देहात्मवाचादिमति सति अर्जुन इहामुत्र च ब्रह्मविभ्दि क्ष्लाघितोऽभिनन्दित सिद्धान्तोऽद्वितीयब्रह्म


  1. ‘शरासेषु’ इति पाठ
  2. ‘कयापि’ इति नास्ति कचित्,