पृष्ठम्:चम्पूभारतम्.pdf/४४८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४४८
चम्पूभारते


 रुष्ट पितृव्यममुमागतमाजिभूमौ
  द्रष्ट भयाकुलधियाथ युधिष्ठिरेण ।
 अभ्यर्थितौ हरिपराशरनन्दनौ द्रा-
  गाजग्मतुस्तमपनीतरुष विधातुम् ॥ २२ ॥
त व्यासकृष्णाव[१]भितप्यगान शोकेन शान्त सुतरा व्यधत्ताम् ।
नभोनभस्याविव दाववृक्ष दन्दह्यमान दवपावकेन ॥ २३ ॥

अथ सहजै [२][३]सह महाहवभुवमासाद्य ‘स्वामिन्, अनेकविधापराधकरणेन तव शापपात्र जनोऽयमागत ’ इति चरणयो [४][५]ग्रणमन्त-


शनै शनै पुत्रशोकभरा मन्द मन्द अनुगम्यमानश्च सन् । सग्रामभुव युद्धभुव अवगाह्य प्रविश्य । पट्क्क्तिश परिशीलिता अभ्यस्ता दीर्घनिद्रा मरण यैस्तेषु । पाकशासनेन इन्द्रेण सुत्तै शौयान्नन्दनेन पृष्टे पारिजातप्रसवै परिमलिता सजातपरिमला कचबन्धा धम्मिश्र येषा तेषु प्रवीरेषु शूरोत्तमेषु तनयेषु दुर्योधनादिषु निपत्य परितो विलुण्ठन् विवर्तयन् सन् । चिर अरोदीत् रोदिति स्म । स्दे कर्तरि लुड् ॥

 रुष्टमिति ।अथ आजिभूमौ युद्धरङ्गे आगत कि च रुष्ट पुत्रहननादात्मनि त्र्कुद्ध अतएव पितृव्य पितुर्भ्रातर अमु धृतराष्ट्र द्रष्टु भयेन आकुला धी यस्य तेन युधिष्ठिरेण अभ्यथितौ तत्कोपशमनाय प्रार्थितौ हरि श्रीकृष्ण पराशरनन्दन व्यासश्च द्वौ । त धृतराष्ट्र अपनीता निरस्ता रूट् कोध यस्य तथोक्त विधातु कर्तु द्राक् सत्वर आजग्मतु आगतवन्तौ ॥ २२ ॥

 तमिति । व्यासश्च कृष्णश्च द्वौ । शोकेन पुत्रदु खेन अभितप्यमान त धृतराष्ट्रम् । नभोनभस्यौ श्रवणभाद्रपदमासौ दवपावकेन वनानलेन दन्दह्यमान अत्यन्त प्लुष्यमाणम् । यडन्ताद्दहते कर्मणि लट शानच् । दावृक्ष वनतरुमिव। सुतरा शान्त गतक्रोध निर्वापितवनानळ च व्यधत्ता चक्रतु । विपूर्वाद्दधाते कर्तरि लुड्। ‘नभा श्रावणिकश्च स ’, ‘स्युर्नभस्यप्रौष्ठपदभाद्रभाद्रपदा समा ‘, ‘दवदावौ वनारण्यबही’ इति क्रमेण सर्वत्रामर । उपमालकार । उपजाति ॥ २३ ॥

 अथेति । अथ तोधशमनानन्तर युधिष्ठिर सहजै भीमादिभिश्चतुर्भि सह महत लोकोत्तरस्य आहवभुव युद्धदेश आसाद्य प्राप्य । हे स्वामिन् महाप्रभो, अनेकविधाना अपराधाना करणेन हेतुना | तव शापपात्र अय पुरोवर्ती जन धर्म राज आगत इत्युक्तप्रकारम् । उक्त्वेति शेष । चरणयो प्रणमन्त नमस्कुवन्त आत्मान प्रथमत आदौ मृदुळ लघुस्पर्श यथातथा आलिङ्गितवन्त पश्चात् अनन्तर भावनज्ञेन आलिङ्गनेन भीम पुत्रहन्तार भस्मीकरोमि इति धृतराष्ट्राशथ


  1. ’अथ' इति पाठ
  2. ‘सममाइवभुवमागम्य' इति पाठ
  3. ‘अय जन इति पाठ
  4. ‘पतन्तम् इति पाठ
  5. ‘धमात्जम’ इति पाठ