पृष्ठम्:चम्पूभारतम्.pdf/४११

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४११
दशम स्तबक ।

 अथ तत्र शर्वरीचरभुजगर्वनि[१]र्वापितपर्वतक्षृङ्गशिला[२]भङ्गविपाटितशरीरा[३] सध्यारागमिषेण रुधिरधारामुत्सृजन्ती सा निशापि विना[४]शदशामाशु विवे[५]श ॥

 तदनु कोककुटुम्बिनीना नग्रकरणे महसि समारूढविहायासि क्रोधनिद्रा[६]रोधसाधारणीभवदरुणिमद्दकप्रतिफलनैरायोधनधरणीरुधिरधुनीषु पङ्केरुहाण्यङ्कूरयन्तो घटोत्कचविराटपाञ्चालपञ्चताप्र[७]पञ्चितवैरभारतया गुरोरायुर्हेतुमलीकाक्षर परिमार्ष्टु[८]मलीकवचनमेक प्रयुज्यता भ[९]वतेति धर्मजातमनुकूलयन्तो वसुदेव[१०]वसिवकुमारादय [११]प्रथमसनिकृष्टस्य धृष्टघुम्नस्य वरूथिनीविमाथिनी वारणथोरणीं


 अथेति । अथ तत्र युद्धरङ्गे शर्वरीचरस्य घटोत्कचस्य भुजयोर्गवेण बलदर्पेण निर्वापिताना पातिताना पर्वताना क्षृङ्गै शिखरै शिलाभङ्गै पाषाणखण्डैश्च विपाटित भग्न शरीर यस्यास्तथोक्ता अतएव सध्यारागस्य मिषेण रुधिरधारा उत्सृजन्ती वर्षन्तीव स्थितेत्युत्प्रेक्षा । सा निशा रात्रिरपि विनाशदशा अदर्शनावस्था आशु विवेश प्राप्तवती । प्रभताभूदात्रिरित्यर्थ ॥

 तदन्विति । तदनु कोककुटुम्बिनीना चक्रवाकाङ्गनाना नग्नकरणे विवस्रताकरणे । रतोत्सवजनक इति यावत् । वासर एव तत्सभोगादिति भाव । महसितेजसि सूर्ये समारूढ प्राप्त विहाय आकाश येन तथोक्त्ते सति क्त्तोधस्य निद्रारोधस्य सर्वरात्र निद्रात्यागस्य च द्वयो साधारणीभवन् । तदुभयजन्यत्वयोग्य इत्यर्थ । उभाभ्यामपि तत्सभवादिति भाव । अरुणिमा अरण्य यासा तासा दृश नेत्राणा प्रतिफलनै प्रतिबिम्बनै आयोधनधरण्या युद्धभुवि या रुधिरधुन्य रक्तनद्य तासु पङ्कस्हाणि रक्तपद्मानि अङ्कूयन्त जनयन्त । वसुदेवकुमार श्रीकृष्ण वासवकुमार अर्जुन तौ आदी येषा ते कृष्णार्जुननकुलसहदेवा घटोत्कचस्य विराटस्य पाश्चालस्य च त्रयाणा पञ्चतया मरणेन प्रपञ्चित विस्तारित वैर विरोध एव भार येन तस्य भाव तत्ता तया गुरो दुर्भरस्य गुरो द्रोणाचार्यस्य सबन्धिन आयुष जीवितकालस्य हेतु अलीके ललाटे अक्षर ब्रह्मालिपिं परिमार्ष्टु निरसितु एकमलीकवचन मृषावाक्य हे वर्मजात, भवता प्रयु ज्यता उदीर्यता इत्युक्त्तप्रकारेण धर्मजात धर्मराज अनुकूलयन्त अङ्गीकारयन्त सन्त प्रथम आदौ सनिकृष्टस्य धृष्टघुम्रस्य या वरूथिनी सेना ता विमश्नाति भञ्ज-


  1. निवात इति पाठ
  2. ‘विभङ्ग’ इति पाठ
  3. ‘शरीरेव' इति पाठ
  4. ‘नाशदशां’ इति पाठ
  5. ‘समाविवेश’ इति पाठ
  6. ‘निरोध’ इति पाठ
  7. ‘प्रपञ्चत्’ इति पाठ
  8. ‘अलीक इति पाठ
  9. ‘भवसा’ इति नास्ति कचित्
  10. ‘वायुवासव' इति पाठ
  11. ‘प्रधनसनिकृष्टधृष्टघुम्नवरूथिनी’ इति पाठ