पृष्ठम्:चम्पूभारतम्.pdf/३७५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३७५
दशम स्तबक ।


,

कलशीतनयेऽथ कार्मुक स्व वलयीकुर्वति वैरिधन्वियूनाम् ।
युधि केवलमेव चापदण्डा वृतजीवा जनदृक्पथेष्व[१]तिष्ठन् ॥१०॥
विधातृसृष्टि विपरीतरूपा विधातुमुधुक्त्त इवैष वीर ।
शराभिवर्षेण चकार राज्ञामूर्ध्व कबन्धुनि शिरास्यधस्तात् ॥ ११ ॥
तावद्धोटैर्वलकैर्वलयितसविधे तस्थिवास शताङ्गे
 भारद्वाजो जिघृक्षुर्नृपतिमभिययौ भल्लवृ [२]ष्टीर्विमुञ्चन् ।


तान् । ‘जीवा जीवन्तिकामौर्र्व्योर्जीव प्राणिनि गाष्पतौ' इत्यमर । परुष निष्करण यथा तथा भीषणेन भयकरेण विपेण दिग्धान् लिप्तान्, परुषेण भीषणेन च विषेण दिग्वान् सगतान् । विनतातनयेन गरुत्मता सह निबद्धा स्पर्धा कलह यैस्तान् । एकत्र वेगात्, अन्यत्र निसर्गाच्चेति भाव । तक्षक कर्मार मुख जनक येषा तान् तन्निमितान्, तक्षक नागराज मुख मुख्य येषा तानिति च । ‘तक्षको नागवर्धक्यो’ इत्यमर । ‘मुख तु प्रथमे मुख्ये” इति वैजयन्ती च । बाणानेव पन्नगान् नभसि आकाश एव भुवि चिराय नर्तयन्त सन्त परस्पर अन्योन्य परिपन्थिना शत्रूणा प्राणमेव पवमान वायु अपीप्यन् पाययन्ति स्म । तैरिति शेष । बाणपन्नगेरित्यर्थ । पिबतेणिजन्ताल्लुडि चडि ‘लोप पिबतेरीच्चाभ्यासस्य’ इत्युपधालोप अभ्यासाकारस्य ईकारश्च । समस्तवस्तुवर्ति साचययरूपकम् ॥

 कलशीति । अथ कलशीतनये द्रोणे ख खीय कार्मुक धनु वलयीकुर्वति सहितशरगुणाकर्षणेन मण्डलीकुर्वति सति वैरिवन्वियूना तरणशत्रुघनुर्धराणा चापदण्डा एव युधि युद्धदेशे धृतजीवा धृतजीवात्मान लग्नशिञ्जिनीकाश्च जनाना प्रेक्षकाणा दृक्पथेषु नेत्रमार्गेषु केवल मुरय अतिष्ठन् । नतु वैरिवन्वियुवान इत्यर्थ । चापानेव सजीवानपश्यन्, नतु तद्धरिण इति निर्गलितार्थ । अत्र धन्वसूभयत्रप्राप्तस्य सजीवत्वस्यैकत्र धन्वसु नियमनात्परिसरयाळकारोऽसबन्धे सबन्धरूपातिशयोक्तिक्ष्चैकवाचकानुप्रवेशेन सकीणा । औपच्छन्दसिकम्॥१०॥

 विषीन्निति । एष वीर द्रोण विधातु ब्रह्मण सृष्टि ऊध्र्वशिरोऽव कबन्धरूपा विपरीत व्यत्यस्त अब शिर ऊ र्वकबन्धीकृत रूप आकार यस्यास्तथोक्ता विघातु कर्तुं उधुक्त इवेत्युत्प्रेक्षा । शराणा बाणाना अभितो वर्षेण राज्ञा वैरिणा कबन्धानि नि शीर्षकलेवरणि ऊर्ध्व चकार शिरासि अधस्ताञ्चकार शरै पातितेषु शिर सु ननृतु कबन्धानीत्यर्थं ॥ ११ ॥

 तावदिति । तावत् तदानी वलक्षै श्वेते धोटै अक्ष्वै वलयित वलयाकारैण सवृत सविध समीपदेश यस्य तस्मिन् शताङ्गे रथे तस्थिवास स्थित नृपति धर्मराज जिघृक्षु गृहीतुमिच्छु अत एव भल्लाना नाम बाणाना वृष्टी-


  1. ‘अषतिष्ठन्’ इति पाठे
  2. “वषै इर्ति पाठ