पृष्ठम्:चम्पूभारतम्.pdf/३६५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३६५
नवम स्तबक ।

 तत ।
 
धृष्टद्युम्नोत्कृत्त[१]मर्माणमग्रे दृष्ट्वा हाहाशब्ददीना स्वसेनाम् ।
कोण्डज्यामा[२]मृशन्घोरघोषा कोपाद्भीष्म प्राविशत्पार्थसैन्यम् ॥ ३२ ॥
सासिहनादे सरित कुमारे चाप सम्त्रकृष्य शरैर्विमुक्त्तै ।
परान्व[३]रीतु प्रथम प्रवृत्ते वरान्वरीतु ववळेऽप्सरोमि ॥ ३३ ॥
पृथासुताना पुतनान्तराले पृथक्पृथक्तस्य पृषत्कवर्या ।
द्विपान्सहस्र तुरगान्सहस्र भटान्सहस्त्र पतितानकार्षु ॥ ३४ ॥
 सिन्धो सुतस्य विशिखैर्जमदग्निसूनो
  प्राणान्विलिङ्ग बिगिति प्रविमुक्तवद्धि ।


आरात् समीप एत्य । पदत्रयमिद प्रथमान्तद्वितीयान्तद्वयपञ्चकेऽपि योज्यम् । इत्थ द्वन्द्वीभूयेत्यर्थ । हन्तृत्वशैल्या हिंसाकर्तुत्वस्वभावस्य वध्यत्वशैल्या हिंसाश्रयत्वस्वभावस्य च द्वयोरपि सावारण्ये तुल्यभावे । प्रतिष्ठा स्थिति अभिविदधु चक्त्रु । परान्घ्नन्त तैर्हन्यमानाश्चभूवन्नित्यर्थ । अत्रैकैकस्मिन्हन्तृत्ववध्यत्वरूपानेकगुणयौगपद्यात्समुच्चयभेद । स्रग्धरा ॥ ३१ ॥

 धृष्टद्युम्नेनेति । तत धृष्टद्युम्नेन पाण्डवसेनानायकेन उत्कृत्तानि छिन्नानि मर्माणि आयु स्थानानि यस्या तथोक्ताम् । अतएव हाहाशब्दै दीना स्वीया सेना अत्रे दृष्ट्वा । भीष्म घोर दारुण घोष हुकार यस्यास्तथोक्ता कोद ण्डस्य चापस्य ज्या गुण आमृशन् टकारयन् सन् । पार्थसैन्य पाण्डवसेना प्राविशत् प्रविष्टवान् । अत्र तादृग्दीनसेनावलोकनस्य तथा भीष्मप्रवेश प्रति हेतु त्वात् पदार्थहेतुक काव्यलिङ्गम्। शालिनीवृत्तम् ॥ ३२ ॥

 ससिंहनाद इति । सिंहनादेन सहिते ससिंहनादे सरित गङ्गाया कुमारे सुते भीष्मे प्रथम आदौ चाप समाकृष्य विमुक्त्तै प्रयुक्त्तै शरै परान् शत्रून वरीतु वारयितु प्रवृत्ते उघुक्ते सति । अप्सरोभि वरान् पतीन् वरीतु ववले व्यापृतम् । वलतेर्भावे लिट् । अप्सरोभिरपि प्रथम वरान् वरीतु ववल इत्यपि प्राहु । तत पूर्व महावीराणा नाशाभावादिति भाव । अत्र भीष्मपर वारणाप्सरोवरवरणक्रिययोर्यौगपद्यात्समुच्चय ॥ ३३ ॥

 पृथेति । तस्य भीष्मस्य पृषत्कवर्या बाणश्रेष्ठा पृथक् पृथक् प्रत्येक प्रत्येकम्। एकैकश इति यावत् । पृथासुताना पाण्डवाना पृतनान्तराले सेनामध्ये सहस्र द्विपान् गजान् , सहस्र तुरगान् अश्वान् । उभयत्र तदारूढानिति ध्येयम् । सहस्र भटान् ' पदातींश्च पतितान् निहतान् अकार्षु चक्त्रु ॥ ३४ ॥

 सिन्धोरिति । जमदग्निसूनो परशुरामस्य प्राणान् विलिह्य सस्पृश्य धिक


  1. ‘बमाणम्’ इति पाठ
  2. ‘आस्पृशन्’ इति पाठ
  3. 'परीतु’‘परेतु’ इति च पाठ