पृष्ठम्:चम्पूभारतम्.pdf/३६१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३६१
नवम स्तबक ।


 क्षिप्र प्रगृह्य रदनेन निषादिहस्ता-
  [१]त्स्रस्त सृणि पुनरदाकुशलाय तस्मै ॥ २० ॥
भसितलेपसितौ करिणावुभौ युधि परस्परदत्तरदौ मुखे ।
हरिरवेक्ष्य वहत्यपि वाहने सरभस निदधे सकला दृश ॥ २१ ॥
 भि[२]न्नैकदन्तमुसल प्रतिदन्तिधाता-
  त्कुम्भाग्रलक्ष्यकुटेलाड्कुचन्द्ररेख ।
 कश्चिद्भिरीशसमता कलयन्करीन्द्र
  सारूप्यभागिव गणाधिपतेर्विरेजे ॥ २२॥
कश्चिन्निर्गत्य वेगारिनृपतिबलेऽपातयत्स्वामिन स्व
 तत्र स्फन्थाधिरूढ विमतमपि तथाधत्त नीत्वा स्वसैन्यम्।


नमित नमीकृत अग्रकाय पूर्बकाय येन तथोक्त्त सन् निषादिन यन्तु हस्तात् स्रस्त गलित सृणि अङ्कुश रदनेन दन्तेन क्षिप्र सत्वर प्रगृह्य आदाय कुशलाय क्षेमार्थम् । उभयोरपीति शेष । तस्मै निषादिने पुनरदात् दत्तवान् । अत्राङ्कुशादासबन्धेऽपि सबन्धोक्तिरूपातिशयोक्ति ॥ २० ॥

 भसितेति । भसितस्य भस्मन लेपेन सितौ क्ष्वेतीभूतौ युधि युद्धे सुखे परस्पर दत्तौ रदौ दन्तौ याभ्या तौ उभौ करिणौ गजौ अवेक्ष्य । चतुर्दन्तत्वेन तन्सुखमवलोकयेत्यर्थ । हरि इन्द्र वहति आत्मनाधिरूढेऽपि वाहने ऐरावते सकला दृश नेत्रसहस्त्र सरभस यथा तथा निदधे निहितवान् । ममैरावत कि तत्र गत इति भ्रान्त भयात् किमत्र नास्तीति सत्वर तमालोकितवानित्यर्थं । भ्रान्तिमदलकार ॥ २१ ॥

 भिन्नेति । प्रतिदन्तिन शत्रुगजस्य घातात् दन्तप्रहारात् भिन्न भग्न एक दन्तो मुसलमिव यस्य स कुम्भस्य अग्रे उपरिभागे लक्ष्या दृश्या कुटिला चक्रा अङ्कुशेन चन्द्ररेखा तदाकृतिव्रण अङ्कुश चन्द्ररेखेवेति वा यस्य स कश्चित्करीन्द्र गजश्रेष्ठ गिरिशस्य शभ्गे पर्वतेन्द्रस्य समता सारूप्य औन्नत्येन तौख्य च कलयन् स्वीकरिष्यमाण सन्। वर्तमानसामीप्ये वर्तमान निर्देश । गणाधिपते विघ्रराजस्य सारूप्य भजतीति भागिवेत्युत्प्रेक्षा । विरेजे । आदा विति शेष । क्रममुक्तिरत्र विवक्षितेति ध्येयम् । उक्त्तोत्प्रेक्षाक्ष्लेषोपमोज्जीवितेति तयोस्तस्याक्ष्चङ्गाङ्गिभावेन सकर ॥ २२ ॥

 कश्चिदिति । दु साध्य असाध्य रोब निवारण यस्य तथोक्त । अत एव कश्चित्करिकलभ तरुणगज दूर यथा तथा धूत परास्त अङ्कुश येन तथोक्त सन् । युधि वेगात् निर्गत्य । स्वबलादिति भाव , अरिनृपतिबले शत्रुसैन्ये स्व खीय स्वामिना यन्तार यत्र अपातयत् पातितवान् । तत्र अरिनृ


  1. ‘स्रस्ता’ इति पाठ
  2. ‘भग्नैक इति पाठ