पृष्ठम्:चम्पूभारतम्.pdf/३६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३४
चम्पूभारते

नृपस्य दूरीकृतपाशसगम यम विहायैकमुपेयुषो वधूम् ।
अजस्रमूरीकृतपाशसगमो यमोऽपर सनिदधे लतागृहे ॥ ७५ ॥

आलिङ्गनेन कुरवो हरिणेक्षणाना-
 मामोदगौरवभृतो भुवि सर्व एव ।
तन्मध्यभागपि त[१] था स कथ नु पाण्डु-
 रालिङ्गय मद्रतनयामवधि प्रपेदे ॥ ७६ ॥

निद्रया किळ निमीलित मृतेर्मुद्रया निजमुदीक्ष्य वल्लभम् ।
उद्ववा करमुदस्य विह्वला मद्रराजतनया रुरोद सा ॥ ७७ ॥

तन्निशम्य सम[२] मेत्य कुमारैस्तादृश पतिमवेक्ष्य रुदन्त्या ।
भोजपुणवभुवोऽ[३]श्रुनिपातैर्भूरपि स्वयममुञ्चत वाष्पम् ॥ ७८ ॥


 नृपस्येति । दूरीकृतो निरासित पाशस्य ससारबन्धस्य सगम सब न्धो येन तमेक यममिन्द्रियनिग्रहरूप योगविशेष विहाय त्यक्त्वा लतागृहे वधू माद्रीमुपेयुष सगतस्य नृपस्य पाण्डोरजस्र नित्यमूरीकृत पाशस्यायुधविशेषस्य सगमो येन तथोक्त पाशायुधधारी अपरोऽन्यो यमोऽन्तक सनि दधे सनिहितोऽभूत् । अत्रेष्टार्थोद्यमादनिष्टावाप्तिरूपो विषमालकारभेद । वशस्थवृत्तम् ॥ ७५ ॥

 आलिङ्गनेनेति । सर्व एव कुरव सर्वेऽपि कौरवा सर्वोऽपि कुरबकवृक्षक्ष्च भुवि हरिणेक्षणाना स्त्रीणामालिङ्गनेनामोदस्य सतोषस्य परिमलस्य च गौरवमतिशय बिभ्रतीति तथोक्ता । अभवान्निति शेष । अन्यत्र गौरवेण भृत परिपूर्णोत्यर्थ । तेषा कुरूणा तस्य कुरबकऋक्षसामान्यस्य मध्य भजतीति तथोक्तोऽपि स पाण्ड श्वेतपुष्प कुरबकवृक्षश्च । मद्रतनया माद्रीमालिङ्गथ । तदालिङ्गनेनेत्यर्थ । तथाविध तादृश भरणम् । कथ न्वित्याश्चर्ये । प्रपेदे प्राप्तवान् । कुरबकतरुस्तरुण्यालिङ्गनेन पुष्यतीति प्रसिद्धि । अत्रापि विरुद्धकार्योत्पत्तिरूपो विषमभेद । अर्थान्तरप्रतीतिस्तु ध्वनिरेव अभिधाया प्रेरणेन नियन्त्रणाल्लक्षणा याश्च बीजाभावादिति ॥ ७६ ॥

 निद्रयेति । सा मद्रराजतनया निद्रया। किलेति सभावनायाम् । निद्रयेव स्थितया मृतेर्मरणस्य सुद्रया निमीलित मुकुलिताक्ष निज वल्लभ पाण्डुदीक्ष्य विहवळा सभ्रान्तचित्ता सती करमुदस्य हस्तमुद्धृय्य उद्रवा उच्चै शब्दायमाना सती रुरोद । रथोद्धतावृत्तम् ॥ ७७ ॥

 तदिति । तन्माीरोदन निशम्य श्रुत्वा कुमारैर्युधिष्ठिरादिभि सममेत्यागत्य तादृश मृत पतिमवेक्ष्योद्वीक्ष्य रुदन्त्या भोजपुगवभुव कुन्त्या अक्ष्रुनिपातैर्बाष्पर्षैर्भूरपि खय बाष्पमूष्माण चामुञ्चत मुक्कवती । राजभार्यात्वादिति भाव ।


  1. ‘तदा’ इति पाठ
  2. ‘समवेत्य’ इति पाठ
  3. ‘विपातै ’ इति पाठ