पृष्ठम्:चम्पूभारतम्.pdf/३५८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३५८
चम्पूभारते


 सचिन्त्य भीष्ममुखबन्धुजनस्य हानि
  सतापिन समरसीमनि शक्रसूनो ।
 बाष्पाम्बु चक्षुरधिक श्वसित मुखेन्दु-
  र्धैर्यं मन करतल च मुमोच चापम् ॥ ११ ॥

बलारिसूनु वसुदेवसूनुर्वचोभिराश्वास्य चिरेण तैस्तै ।
असासहि पावकजाठराग्नेरग्राहयत्तत्र पुन शरासम् ॥ १२ ॥

 देवव्रतस्य जयकेतनचिहताल-
  श्यामप्रभावलिरदृश्यत दूरदीर्घा ।
 सख्या सुतस्य समरे भुजवीर्यलक्ष्मीं
  सवीक्षितु रविसुतेव नभोऽधिरूढा ॥ १३ ॥

युद्धारम्भभटार्भीटीपिशुनतामुद्द।मयन्तस्तदा
 नि साणादिभजैत्रवाद्यनिनदा निर्धृतशब्दान्तरा ।
श्रान्ति क्षेप्तु००मिवातिदूरपदवीसपादितामम्बुधे-
 र्वेलाशैलमहागुहासु विविशुर्याप्तासु धाराधरौ ॥ १४ ॥


 सचिन्त्येति । समरसीमनि युद्धदेशे भीष्मो मुख आदि यस्य तस्य बन्धुजनस्य हानि क्षय सचिन्त्य आलोच्य सतापिन खिद्यत शक्रसृनो अजुनम्य चक्षु नेत्र अधिक बाष्पाम्बु मुमोच । मुखमिन्दुरिव सुखेन्दु अधिक श्वसित मुमोच । मन अधिक धैर्य मुमोच करतल च अधिक चाप मुमोच । आधिक्यमेकत्र द्वये बहुत्व अन्यत्र क्ष्रैष्टयमिति विवेक । शकसूनोरिति चतुष्वैपि योज्यम् । अत्रानेकक्रियायौगपद्यात् समुच्चय ॥ ११ ॥

 बलेति । तत्र तदानी वसुदेवसूनु श्रीकृष्ण तैस्तैरत्माध्वनीनै वचोभि गीतावाक्यै विरेणाश्वस्य निर्दु खीकृत्य पावकस्य अग्ने सबन्धिन जाठराग्ने औदरानलस्य असासहि असोढारम्। खाण्डववनसमर्पणेनाग्निश्रुनिवारकमित्यर्थ । कृद्योगात्कर्मणि षष्ठी । शरास गाण्डीव पुन अग्राहयत् ग्राहयति स्म ॥ १२ ॥

 देवव्रतेति । देवव्रतस्य भीष्मस्य सबन्धिनी दूरदीर्घा अत्यायता जयकेतने विजयध्वजे चिह्नतालस्य तलाकृतिलाञ्छनस्य श्यामप्रभाण नीलकान्तीता आवलि परम्परा समरे युद्धे सरया गङ्गाया सुतस्य भीष्मस्य भुजवीर्यलक्ष्मी सम्यग्वीक्षितु नभ आकाश अधिरूढा रविसुता यमुनेव अदृश्यत । लोकैरिति शेषः । उत्प्रेक्षा ॥ १३ ॥

 युद्धेति । तदा युद्धारम्भे भटाना आर्भट्या शौर्यव्यापारस्य पिशुनता सूचन उद्दामयन्त प्रकटयन्त निर्घृतानि अन्तर्धापितानि शब्दान्तराणि अन्यशब्दा