पृष्ठम्:चम्पूभारतम्.pdf/३५०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३५०
चम्पूभारते


 अयि वत्स रवेरनुग्रहादजनिष्ठा मयि भाग्यमार्थिनाम्।
 तनुरक्षणमात्रकारिणौ तव राधा '[१]तिरथौ न जन्मभू ॥ ७४ ॥
जहीहि राधातनयत्वबुद्धि सहैव दुर्योधनसौहृदेन ।
गृहाण वाण्या सह धर्म्यया मे सहोदरान्धर्मतनूजमुख्यान् ॥ ७५ ॥
यस्मैकस्मैचन त्व सहजकवचद प्रार्थनातुल्यकाल
 मातु साक्षान्निदेशे मम सुफरतमे मा कृथा मन्दभावम् ।
पाराडयुख्य विधत्ते गुरुजनवचनानु[२]ष्ठिते यस्य चेतो
 धिक्शब्दस्याभिधेय जगदिदमखिल दोग्धि तस्मै [३] सुखेन ॥ ७६ ॥


आशी आयुष्मान् भव वत्सेत्यादि यया तथोक्ता सती त सुत कर्ण परिरभ्य आलिङ्गय। धर्मसुतादिषु युधिष्ठिरादिषु सूनुषु पुत्रेषु विषये उभर्यी द्विविवा पञ्चता पञ्चत्वख्या मरण च परिहर्तुं उवाच वक्ष्यमाणप्रकारेणावदत् । कर्णेन सागत्ये तेषा षट्रत्वसरया लोकैकावध्यत्व च भवतीति भाव । वैतालीयम् ॥ ७३ ॥

 अयीति । अयि वत्स हे पुत्र, आथिना याचकाना भाग्य त्व मथि रवे सूर्यस्य अनुग्रहात् प्रसादात् अजनिष्ठा जातोऽसि । जने कर्तरि लुड्। तनो रक्षणमात्र बाल्ये त्वच्छरीरपोषणमेव कुरुत इति कारिणौ । राधा च अतिरथश्च सूतदम्पती द्वौ तव न जन्मभू उत्पत्तिस्थान न भवत । वृत्त पूर्वोक्तमेव ॥ ७४ ॥

 जहीहीति । अयि वत्स, त्व राधाया तनयत्वबुद्धिं दुर्योधनेन सौहृदेन सख्येन सहैव जहीहि त्यज । धर्मतनूज धर्मराज मुरय प्रथम येषा तान् धर्मराजभीमार्जुननकुलसहदेवान् सहोदरान् सोदरान् । घर्मादनपेतया धर्म्यया । मे मदीयया वाण्या वाचा सह गृहाण अङ्गीकुर । मद्वाक्य युधिष्ठिरादौ सौभ्रात्र च नातिक्रमणीयमित्यर्थ । अत्र राधातनयत्वबुद्धिदुर्योधनसौहृदयोस्त्यागेन वाणीयुधिष्ठिरादिसौदर्ययो ग्राह्यत्वेन चौपम्यस्य गम्यत्वातुल्ययोगिताद्वयस्याङ्गाङ्गिभावेन सकर ॥ ७५ ॥

 यस्मा इति । अयि वत्स, यस्मैक्स्मैचन अनात्मबान्धवाय इन्द्राय प्रार्थ नाया तुल्यकाल यस्मिस्तथा याच्यासमकालमेव सहज क्कच ददातीति तथोक्त त्व साक्षात् जननादेव मातु मम सबन्धिनि सुकरतमे अत्यनायासेन कर्तु शक्ये । नतु कवचदन इवोत्कर्तनदु खसाध्य इति यावत् । निदेशे आज्ञाया विषये मन्दस्य भाव मौढथ मा कृथा मा कुर। ‘सुत सुतराम्’ इति पाठे निदेशकरणकवचदानयो सुकरत्वदुष्करत्वप्रतीतिदौलभ्यमिति ध्येयम् । किच यस्य चेत गुरुजनवचनस्य मातु पितुर्वा आज्ञाया अनुष्ठिते करणे विषये ।


  1. अधिरथौ’ इति पाठ
  2. ‘अनुष्ठितैौ’ इति पाठ
  3. ‘मुखेन' इति पाठ,