पृष्ठम्:चम्पूभारतम्.pdf/३४९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३४९
अस्तम स्तबक ।

 [१]त्रान्तरे ।

तत पर जहुकुमारिकायास्तटीवने कृत्यविदा पुरोगा।
पृथा तपस्यन्तमवाप क[२]र्ण कर्ण प्रवृत्तिस्तु न किचिदस्या ॥ ७० ॥
कमनीययशोभरे तनूजे कवचोत्कर्तनक[३]र्कशाङ्गकेऽपि ।
नलिनान्मृदुल नरेन्द्र[४]पत्या नयन तत्र चिर[५]ण सचचार ॥ ७१ ॥
स तत्र पूत परमामिषेकैस्तपोवसाने तपनस्य सूनु ।
श्रोत्रे वितेने शुचिमक्षमाला नेत्रे च राज्ञीं निक[६] ट प्रपन्नाम् ॥ ७२ ॥
 विनते पदयोरनन्तर विहिताशी परिरभ्य त सुतम् ।
 परिहर्तुमुवाच पञ्चतामुभयी धर्मसुतादिसूनुषु ॥ ७३ ॥


 तत्रान्तर इति । तत्रान्तरे तस्मिन्नेव काल इत्युत्तरेणान्वय ॥

 तत इति । तत पर आयुधारावनानन्तर कृत्यविदा कर्तव्यकोविदाना मध्य इति निर्धारषष्ठी। पुरोगा श्रेष्ठा। पृया कुन्ती । जहुकुमारिकाया गङ्गया तटीवने तीरोद्याने । तपस्यन्त तप कुर्वन्त कर्ण पुत्र अवाप । अस्या प्रवृत्ति आगमनवार्ता तु किचित् ईषदपि कर्ण श्रोत्र तस्य नावाप । योगाद्दह्मणि लीनस्य मनस सबन्धाभावादित्यर्थ ॥ ७० ॥

 कमनीयेति । कवचस्य सहजस्य उत्कर्तनेन इन्द्राय दातु उत्पाटनेन कर्कशानि व्रणकिणै परुषाणि अङ्गान्येव अङ्गकानि यस्य तथोक्तेऽपि कमनीय लोकैकमनोहर यशोभर कीर्त्यतिशय यस्य तस्मिन् । किच तनूजे आत्मसभवे तत्र कर्णे नलिनात् कमलादपि मृदुल सुकुमार नरेन्द्रपत्या कुन्त्या नयन चिरेण। न तु क्षणमित्यर्थ । सचचार । पुत्रवात्सख्यात्पुन पुनरपश्यदित्यर्थ । प्रेम नात्मव्यथा चिन्तयतीत्यर्थ । यत्त्वत्र ‘तत्र गङ्गातटे कवचोत्कर्तनेन इति नृसिह- व्याख्यानम्, तन्न। उक्तस्वरस्यायोगात्प्रत्युत दूरान्वय , कवचोत्कर्तने गङ्गातटपृत्ति- त्वप्रतीत्यापत्तिश्चेत्याद्यनुसधेयम् । अत्र तादृड्मृदुलयनाताद्द्क्कठिनाङ्गयो घटनाया वैरूप्याद्विरूपघटनात्मको विषमप्रभेद । पुत्रवात्सल्ययशोभरसमर्थितकर्कशाङ्ग- मृदुनयनसचारात्मक्काव्यलिङ्गभेदश्च द्वावप्येकवाचकानुप्रवेशेन सकीर्णौ ॥ ७१ ॥

 स इति । परमै पावनै अभिषेकै गङ्गास्नानै पूत पवित्र तत्र तीरे तप- स्यन् स तपनस्य सूर्यस्य सूनु कर्ण । तपस अवसाने समाप्तौ । शुचिं शुद्धा अक्षमाला जपमालिका श्रोत्रे वितेने निहितवान् । निकट समीप प्रपन्ना गता राज्ञीं राजपत्नी कुन्तीं च नेत्रे वितेने । अपश्यदित्यर्थ ॥ ७२ ॥

 विनतेरिति । राझी पदयो विनते प्रणामात् अनन्तर विहिता कृता


  1. ‘अत्रा तरे’ इति पाठ
  2. ‘कणे’ इति पाठ
  3. ‘जजराङ्गके’, ‘झझराङ्गके' इति च पाठ
  4. ‘पु या ’ इति पाठ
  5. ‘सवनाभिषेके’ इति पाठ
  6. ‘निकट' इति पाठ