पृष्ठम्:चम्पूभारतम्.pdf/३४१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३४१
अस्तम स्तबक ।


 शौरेस्ता वाचमाकर्ण्य साध्वसाक्रान्तचेतस ।
 जोषभाव सभास्तारा युगपद्दधुरुत्तरम् ॥ ५० ॥
बहि स समन्नय बळावालिलैप्तैस्त्रिभि सहायैर्धृतराष्ट्रसूनु।
गन्धर्वराजेन कृता दृशा स्वा गदाग्रजन्मानमियेष नेतुम् ॥ ५१॥
 श्रुत्वा तत्कुपितो हरि स्वयससावेकोऽपि सर्वात्मक-
  स्ताराभिर्नवभिर्ग्रहौर्निबिडिता शैलैर्घर्वनै सागरे ।
 पेट[१]या भूषणमञ्जरीमिव धृता कुक्षौ जगन्मण्डलीं
  जङ्थालामतनोत्सभाजिरजुषा दृक्पङ्क्त्तिघण्टापथे ॥ ५२ ॥


 शौरेरिति । ता उक्त्तविधा शौरे वाच आकर्ण्य साध्वसेन भयेन आक्रान्त चेत येषा ते सभास्तारा सभ्या युगपत् एकदा जोषभाव तूष्णीमवस्थानमेव उत्तर प्रतिवाक्यमिति क्ष्लिष्टरूपकम् । दधु चक्त्तु । भीता सर्वे न किंचिदवदन्नित्यर्थ । ‘तूष्णीं जोष भवेन्मौने’ इति वैजयन्ती ॥ ५० ॥

 बहिरिति । स गोष्ठया निर्गत धृतराष्ट्रसूनु दुर्योधन बलेन चतुरङ्गेण शौर्येण वा अवलिप्तै गर्वितै त्रिभि सहायै कर्णशकुनिदु शासनै सह समञ्य आलोच्य गदस्य यादवभेदस्य अग्रजन्मान ज्येष्ठ श्रीकृष्ण गन्धर्वराजेन चित्रसे नेन कृता स्खा खीया दशा बन्धनावस्था नेतु प्रापितु इयेष इच्छति स्म । त बखुमालोचितवानित्यर्थ । सर्वतोमुख हि दौरात्म्य खलानामिति भाव ॥५१॥

 श्रुत्वेति । सर्वेषा प्राणिन आत्मैवात्मक जीवरूप , सर्व चराचरात्मक प्रपञ्च ' आत्मा खरूप यस्येति वा। । ‘सर्व खल्विद ब्रह्म’ इति श्रुते । अतएव स्खयमेकोऽपि असौ हारि श्रीकृष्ण तत् दुर्योधनदुरालोचित श्रुखा । दुर्योधनादावन्तर्यामितया वर्तमानत्वादिति भाव । कुपित क्रुद्ध सन् ताराभि अश्विन्यादिभि , नवभि ग्रहै सूर्यादिभि , शैले मेर्वादिभि , वनै नैमिषादिभि सागरै क्षीरोदादिभि , निबिडिता सान्द्रिता कुक्षा धृताम् । अतएव पेट्या मञ्जूषाया धृता भूषयाना कटकमुकुटादीना मन्जरी समूहमिव स्थिताम् । जगता भूरादिलोकान मण्डली समूहम् । सभाया अजिर प्राङ्गण जुषन्त इति जुषा सभ्याना दृशा नेत्राणा पङ्क्त्तिरेव घण्टापथ राजमार्ग तस्मिन् जङ्गला अतिवेगेन वर्तमानाम् । तनेत्रविषयामित्यर्थ । अतनोत् चक्रे । विश्वरूप सघ प्रदर्शितवानित्यर्थ । उपमालकार । शार्दूलविक्रीडितम् ॥ ५२ ॥


  1. ‘पेटी’ इति पाठ