पृष्ठम्:चम्पूभारतम्.pdf/३४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३२
चम्पूभारते

परिहृम तनु चित्ते बाण कामो मुमोच यत् ।
अन्तरेवातिरक्तोऽभूदव्रणस्तद्वहिर्नृप ॥ ७० ॥

क केलिदेशमुपयाम्यधुनेति ताव-
 त्कङ्केलिसवलनकल्पितचित्रशोभम् ।
माघ्र करेणुरिव साकमसौ करेण्वा
 गूढ ययौ कुरबकद्रुळतानिकुञ्जम् ॥ ७१ ॥

शाप च मृत्युप्रदमग्रजातेस्ताप च पत्यु स्मरज निरीक्ष्य ।
दूरेतरस्मिन्सुरतेऽपि देव्या डो[१]लायमान हृदच तदासीत् ॥ ७२ ॥

चाटुप्रयोगे चतुर स पाण्डु प्रसूनतल्पे प्रविवेशिताया ।


अन्तरन्तहेतु । मद्राज्जातो मद्रज परिग्रहो भार्या । ‘पत्नीपरिजनादानमूलशापा परिग्रहा' इत्यमर । त तपस्यन्त पाण्डुमपि क सुरतसुखम् । तदुद्देशेनेति यावत् । ‘मूर्ध्नि सुखेऽप्सु कम्' इत्यमरशेष । परितापसपदा न लिम्पेदिति योज्यम् । मव्रजापरिग्रह’ इति पाठस्तु प्रामादिक । उभयार्थानुकूल्याभावात् ॥

 परिहृत्येति । यद्यस्मात्कारणात्कामो मन्मथस्तनु पाण्डो शरीरं परिहृत्य विहाय चित्ते बाण मुमोच प्रयुक्तवान् । मुचे कर्तरि लिट् । तत्तस्मान्नृप पा ण्डुर्बहि शरीरेऽव्रण क्षतरहित सन् । अतएवान्तश्चित्त एवातिरक्तो भृश शोणितोऽत्यनुरागान्वितश्चाभूत् । क्ष्लेषमूलातिशयोक्ति काव्यलिङ्गोज्जीवितेति सकर ॥ ७० ॥

 कमिति । अधुना केलिदेश क्रीडास्थान कमुपयामि गच्छामि । इति चिन्तयन्निति शेष । असौ पाण्डु माद्या साक तया सह करेण्वा गजस्निया साक करेणुर्गज इव । ‘करेणुरिभ्या स्त्री नेभे’ इत्यमर । कङ्केलेक्षविशेषस्य संचलनेन मेलनेन कल्पित कृता चित्रा शोभा यस्य तम्। कुरबकद्रु कुरुपृक्ष स एव लतानिकुञ्जो लतागृह त प्रति गूढ यथा तथा ययावगच्छत् । यातेर्लिटि ‘घातो’ इति द्वित्वे अभ्यासहस्वे ‘आत औ णल’ इति औत्वे ‘आतो लोप इटि च इति लोपे निष्पन्नेय क्रिया ॥ ७१ ॥

 शापमिति । अग्रजातेर्ब्राह्मणस्य किदमस्य सबन्धिन मृत्युप्रद शाप पूर्वोक्त्तरूप च स्मराज्जात स्मरज पत्यु पाण्डोस्ताप च निरीक्ष्य समीक्ष्य । द्वयमपि दुर्मिवार्यमित्यालोच्येत्यर्थ । तदा सुरते दूरेतरस्मिन्सनिहिते सत्यपि । एकान्तसगलत्वादिति भाव । देव्या माघ्र हृदय डोलायमानमनन्तचिन्ताक्रान्तमासीदभून् ॥ ७२ ॥

 चाटुप्रयोग इति । चाटुना प्रियवाक्याना प्रयोगे भाषणे चतुरो निपुण अतएव स पाण्डु प्रसूनतल्पे कुसुमशय्याया प्रविवेशिताया शायितायास्तस्या


  1. ‘दोलायमानम्न इति पाठ