पृष्ठम्:चम्पूभारतम्.pdf/३३५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३३५
अष्टम स्तबक ।


पादारविन्दे प्रणती शिरोमि शत शत सादरमर्पयन्त ।
पाण्डो कुमाराश्च भवन्तमेव विज्ञापयन्ति स्म विनीतपूर्वम् ॥३६॥
 जाता वने वयममी भवदङ्कभूमौ
  वृद्धिं गता शिरसि शासनमादधाना ।
 निस्तीर्णसगरपयोनिधय [१]स्त्वयाद्य
  स्थाप्या यथाशमवनेरवने वने वा ॥ ३७ ॥
 बाल्ये वनान्तजनुषा मम पाण्डवाना-
  मेकापि रक्षणविधौ न बभूव धात्री ।
 इत्येव शोत्र्कमनिश हृदये दधान-
  स्तस्यास्तु नार्धमपि सप्रति दित्ससि त्वम् ॥ ३८ ॥


 पादेति । कि च पाण्डो कुमारा वमराजादय भवन्त त्वा प्रति पादा रविन्दे शिरोभि शत प्रत्येक शतसख्या प्रणती नमस्कारान् सादर यथा तथा अर्पयन्त कुर्वन्त सन्त विनीति विनय पूर्वे यस्मिस्तत्तथा। एव वक्ष्यमाणप्रकारेण विज्ञापयन्ति स्म विज्ञापितवन्त । मन्मुखेनेति भाव । यत्त शत शत दशसहरत्रमिति, तत्र । तथा सति ‘सख्यार्थे द्विबहुत्वे स्त ’ इत्यनुशासनात् प्रणतीरिति बहुवचनान्तविशेष्यवाचकानुरोधेन शतशतानि इत्येव प्रयोग स्यात् । ‘विंशत्याद्या सदैकत्घे’ इत्यनुशासनाच्च न यथोक्तव्याख्यानविरोध इत्यपीति ध्येयम् ॥ ३६ ॥

 विज्ञापनप्रकारमेवाह द्वाभ्याम्-जाता इति । वने जाता उत्पन्ना भवत तव अङ्कभूमौ उत्सङ्गदेशे वृद्धिं गता शासन आज्ञा भवदीया शिरसि आदधाना बिभ्राणा निस्तीर्ण अतिक्रान्त सगर वनवासाज्ञातवासप्रतिज्ञैव पयोनिधि समुद्र यैस्तथोक्ता । अमी एवभूता वय त्वया अद्य यथाश अवने भूमे अवने रक्षणे वा । राज्ये वेति यावत् । स्थाप्या स्थापितुमर्हा वने वा स्थाप्या । उभयमपि त्वदधीनमित्यर्थ । पित्राज्ञाया दुर्लङ्घत्वादिति भाव ॥ ३७ ॥

 बल्य इति । वनान्ते अरण्यमध्ये जनु जन्म येषा तेषा मम मदीयाना पाण्डवाना रक्षणविधौ पोषणक्रियाया विषये एकापि धात्री उपमाता न । बभूव । इत्युक्तप्रकार शोक उपमात्रभवकृतमेव अनिश हृदये दधान व तस्या थाच्या भूमे उपमातुश्च सप्रति इदानीं न दित्ससि दातु नेच्छसीति काकु । किंतु दित्सस्येवेत्यर्थ । अत्र वने धात्रीमात्राभावशोचनस्य स्वसमक्ष अर्धधात्रीदानावश्यक्त्वहेतुत्खास्पदार्थहेतुक काव्यलिङ्गम्। तच्चोपमातृभुवो धात्रीशब्दक्ष्लेषभित्तिकालब्धाभेदाध्यवसायमूलातिशयोक्तयुज्जीवितमिति तयोरङ्गाङ्गिभावेन सकर ।


  1. स्त्वयाघ ’ इति पाठ