पृष्ठम्:चम्पूभारतम्.pdf/३३४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३३४
चम्पूभारते


भद्रा[१] सनादुपनत पदपल्लवाग्र
 सवाहयत्युपगते विदुरे दयार्द्र ।
सामाजिके बुधजने सति दत्तकर्णे
 प्रज्ञाट्टश [२]नृपमभाषत पद्मनाभ ॥ ३३ ॥
अल्पैरहोभिरधियुद्धमवेक्ष्य नह्यय-
 ञ्चन्द्र कुल तव सुतै सह पाण्डवानाम् ।
सधि विधातुमधुना समये विधेय
 प्राप्तोऽहमस्मि भरतर्षभ ते सकाशम् ॥ ३४ ॥
शतेन सधस्व तनूभवाना कुन्तीकुमारान्कुशलोदयाय ।
 कल्लोलजालेन कलिन्दजाया गङ्गातरङ्गानिव गेयकीर्ते ॥ ३५


इति, तन्न । दर्शनानन्दयो समानकर्तृक्त्वबोधक सवीक्ष्येति ल्यबन्तेन तौभयत्र वृतराष्ट्रस्य प्रसक्तयभावस्फोरणादिति ॥ ३२ ॥

 भद्रेति । दयया आर्द्र मधुरस्वभाव में पद्म नाभौ यस्य स श्रीकृष्ण । भद्रासनात् रत्नसिंहासनात् उपनत अव प्रसारित पदे पल्लवे इव तयोरप्र भाग उपगते समीपस्थिते विदुरे सवाहयति मृदु मर्दयति सति । सामाजिके सभ्ये बुधजने दत्तौ किमेष कथयिष्यतीति सावधानौ कणौं यस्य तथोक्ते सति च प्रज्ञादृश अन्ध नृप धृतराष्ट्र प्रति अभाषत उक्तवान् । वक्ष्यमाणप्रकारे- णेति भाव ॥ ३३ ॥

 अल्पैरिति । हे भरतर्षभ धृतराष्ट्र, अल्पै पञ्चषै अहोभि वासरै अधियुद्ध युद्धे चन्द्रस्येद चान्द्र कुल नहक्षयत् नाश गमिष्यत् । अन्योन्यकलहादिति भाव । अवेक्ष्य ज्ञात्वा अधुना अस्मिन् समये विधातु कर्तु योग्य विधेयम् । अन्यथा(दा) तु कृतेनापि (१) तेन प्रयोजनाभावादिति भाव । तव सुतै दुर्यो- धनादिभि सह पाण्डवाना सधिं अन्योन्यानुकूल्य विधातु ते तव सकाश समीप प्रति अह प्राप्तोऽस्मि ॥ ३४ ॥

 शतेनेति । हे गेयकीर्ते स्तव्यकीर्ते धृतराष्ट्र, तव तनूभवाना पुत्राणा शतेन सह कुन्तीकुमारान् धर्मराजादीन् कलिन्दजाया यमुनाया कल्लोलाना महातरङ्गाणा जालेन समूहेन सह गङ्गायास्तरङ्गानिव कुशलस्य अन्योन्यक्षेमस्य उदयाय आविर्भावाय सधख सधिं कुरु । अत्रोपमया कुरुपाण्डवाना दौर्बल्यवमल्ययो प्रतीतेरलकारेण वस्तुध्वनि ॥ ३५ ॥


  1. ‘अवनतम्' इति पाठ
  2. ‘गिरम्' इति पाठ