पृष्ठम्:चम्पूभारतम्.pdf/३२८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३२८
चम्पूभारते


सरिदात्मजशासितोऽपि सन्स दुरध्व न जहाति कौरव ।
इति चिन्तयतो ममाधुना हृदि सिद्धि खलु सशयेशया ॥ २२ ॥
 प्रयते तथापि नृप सघि[१]लब्धये।
  प्रयतेन्द्रियैर्मुवि पणायितस्य ते ।
 फलति कचिन्न फलति कचित्क्रिया
  प्रविधातुरेष नहि दोषशीकर ॥ २३ ॥
 इत्थ निगद्य मधुरस्मितमीक्षमाणो
  भीमस्य वक्रमपि दारुकनीतमग्रे।
 आरुह्य रत्नरथमाश्रितरक्षीला-
  कूलकषो हरिश्गात्कुरुराजधानीम् ॥ २४ ॥


 सरिदिति । किंतु हे युधिष्ठिर, स कौरव दुर्योधन सारिदात्मजेन भीष्मेण शासित सन्मार्गे प्रवर्तितोऽपि सन् दुरध्व असन्मार्ग न जहाति न त्यजति । इत्युक्तप्रकारेण अधुना चिन्तयत सधिकार्थमालोचयत मम हृदि मनसि सिद्धि सधिसाफल्य सशये भवेद्वा न भवेद्बेति सदेहे शेते वर्तत इति शया भवतीति योज्यम् । अत्र कुरुपितामहभीष्मशासनलङ्घनचाक्यार्थस्य सधिसिद्धिसशयास्पद त्वहेतुत्वाद्वाक्यार्थहेतुक काव्यलिङ्गम् । वैतालीयम् ॥ २२ ॥

 प्रयत इति । तथापि । यद्यपि सिद्धि सशयास्पदा तथापीत्यर्थं । हे युधिष्ठिर, प्रयत्तानि लोभमोहादिभ्यो गृहीतानि इद्रियाणि चक्षुरादीनि येषा तै महात्मभि पणायितस्य सस्तुतस्य । ‘ईडितशस्तपनायितपणायितप्रणुतपनितप णितानि’ इति स्तुतिपर्यायेष्वमर । ते तव सधे लब्धये लाभाय । दुर्योधनादिभि सहेति शेष 1 प्रयते उद्युञ्जे । क्रिया कार्योद्योग क्वचित् कुत्रचित्कार्यं विषये फलति सिद्धिं करोति । कचित्तु न फलति । एष कचित्फलाभाव । प्रविधातु कार्यकर्तु दोषस्य शीकरो लेशोऽपि नहि न भवत्येव । ‘यन्ते कृते यदि न सि ध्यति कोऽत्र दोष’ इति न्यायादिति भाव । अत्र उत्तरवाक्यार्थत्रयेण सशया स्पदसिद्धिमत्सधिप्रयत्नसमर्थनादनेकवाक्यार्थहेतुक काव्यलिङ्गम् ॥ २३ ॥

 इत्थमिति । आश्रितान् रक्षतीति रक्षिण्या लीलाया विलासस्य कूलकष पारदृश्वा । तत्परिपूर्ण इति यावत् । हरि श्रीकृष्ण इत्थ उक्तप्रकारेण निगद्य धर्मराज प्रत्युक्त्वा भीमस्य वक्त्र मुखमपि मधुर सुकुमार स्मित यस्मिंस्ख़त्तथा ईक्षमाण सन् । अत्र दरहासो भीमस्यानभिमत सधिरिति सूचयति । अथ अग्रे दारुकेण सारथिनानीत प्रापित रत्नमथ रन्रमथ रथ आरुह्य कुरुराजधानींं हास्तिनपुरं अगात् प्राप्तवान् ॥ १४ ॥


  1. सिद्धये’ इति पाठ