पृष्ठम्:चम्पूभारतम्.pdf/३२६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३२६
चम्पूभारते


एतावतो बन्धुजनान्निहत्य किं लब्धया कृष्ण भु[१]वानया मे ।
सकन्दमूलानि सनिर्झराणि न किं ममाद्यापि वनानि तानि ॥१५॥
सतापकाले सति [२]सर्वमम्भ पतत्यधस्तादिति हि प्रसिद्धि ।
जिह्वा विहायाध जल मुहुर्मे दृष्टि समारोहति चित्रमेतत् ॥ १६ ॥
गलत्समीरैर्गजकर्णतालैर्नटत्पटेभ्यो नगरध्वजेभ्य ।
तनूरिदानीं मम तान्तकान्तिराकम्पनाम्नायमसावधीते ॥ १७ ॥


रेव दिनै । न तु पक्षमासादिभिरिसर्थ । पञ्चवीरा धर्मराजादय । कुरूणामिमा कौरवी साम्राज्यलक्ष्मी अभिवीक्ष्य स्थातुमवशिष्येरन् खलु । ततोऽन्ये सर्वेऽपि वीरा नक्ष्यन्तीत्यर्थ । इत्युक्तप्रकाराया किवदन्त्या लोकप्रवादे । किवदन्ती जनश्रुति' इत्यमर । प्रवहन्त्या सर्वत्र वर्धमानाया सत्या क्षीण धैर्य यस्य तथोक्त क्षितिपति धर्मराज सहोदराणा भीमादीना समक्ष तेषु शृण्वत्सु सत्तिति यावत् । दीनेन दु खगद्गदेन अक्षरेण वाक्येन उपलक्षित । सरसीरहाक्ष श्रीकृष्ण प्रति एव वक्ष्यमाणप्रकारेण आचचक्षे उक्तवान् । चक्षे कर्तरि लिट् ॥

 एतावत इति । हे कृष्ण, एतावत इयत्सख्यान् बन्धुजनान् निहत्य रणे घातयित्वा रब्धया अनया भुवा । राज्येनेत्यर्थ । कि प्रयोजनम् । न किमपी त्यर्थ । सकन्दमूलानि सनिर्झराणि जलप्रवाहसहितानि । भोक्तु पातुमिति क्रमेण शेष । तानि पूर्वमुषितानि वनानि अरण्यानि अद्यापि भम न सन्ति किम् । सन्त्येवेत्यर्थ । महता खदु खमेव परदु खाच्छ्रेय' इति भाव ॥ १५ ॥

 सतापेति। सर्व नानाविधमपि अम्भ जल सम्यक्तपतीति सतापस्तस्य काले ग्रीष्मादौ सति वर्तमाने सति अधस्तात् पतति इति हि इत्येव प्रसिद्धि । न तूर्ध्वमित्यर्थ । अद्य प्रकृते तु तस्मिन् सत्यपि जल जिह्वा विहाय त्यक्खा मे मम दृष्टिं ऊर्ध्व स्थिता मुहु । नतु सकृदित्यर्थ । समारोहतीति यत् तदेतत् चित्रम् । बन्धुनाशमनुचिन्तयत सतापेन शुष्यति जिह्वा बाष्पायते च दृष्टिरि त्यर्थ । अत्र जलाधोगमनकारणसतापकालविरुद्धतर्वगमनकार्योत्पत्तिवर्णनात् विरुद्धकार्योत्पत्तिरूपो विषमप्रभेद ॥ १६ ॥

 गलदिति । हे कृष्ण, इदानी तान्तकान्ति सतापात् म्लानप्रभा मम असौ तनू शरीरम् । 'स्त्रिया मूर्तिस्तनुस्तनू' इति शरीरपर्यायेष्वमर । गलन्त प्रस रन्त समीरा वायव येभ्यस्तै गजाना कर्णा ताला व्यजनानीव ते नटन्त कम्पमाना पटा पताका येषा तेभ्य नगरध्वजेभ्य आसमन्तात् कम्पन वेप थुमेव आम्नाय वेद अधीयते अभ्यसति । तद्वदत्यन्त कम्पत इत्यर्थः । बन्धुवि पत्तिचि तनादिति भाव ॥ १७ ॥


  1. 'अधुना' इति पाठ
  2. 'षमम्' इति पाठ