पृष्ठम्:चम्पूभारतम्.pdf/३२०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३२०
चम्पूभारते

अष्टम स्तबक ।

तावत्पाण्डुसुतेन कौतुकवता कर्तु प्र[१]कोष्ठालणे
 ज्यामेका युधि नर्तकीं भुजभुवि स्थास्नु चिरस्यापराम् ।
आहूता क्षितिपा विराटनगरी सैन्यद्विपैरुन्मदै
 प्रावृडासरसरसचया इव घनै प्रापुर्महाद्रेस्तटीम् ॥ १ ॥
 सेनाना यावती पार्थो युद्धायाक्षौहिणीर्दधौ ।
 धार्तराष्ट्रश्चतासृभिस्तावतीरधिका पुन ॥ २ ॥
उक्ताध्ववृत्तान्तमुवाच शल्य पार्थस्ततो भानुसुतस्य युद्धे ।
आक्षेपवाचा हृदय वितक्षन्नन्वर्थतामाचर मातुलेति ॥ ३ ॥


 तावदिति । तावत् तदानीं प्रकोष्ठस्य कूर्पराधोभागस्य अङ्गणे अग्रभागे । हस्त इति यावत् । ‘प्रकोष्ठ कूर्परादव' इत्यमर । कूर्परो बाहुम यग्रन्थि । एका ज्या शिञ्जिनी युधि युद्धे नर्तकी चञ्चलाम् । आकर्षणविमोचनाभ्यामिति भाव । कथं अपरा अन्या ज्या भुवम् । ‘ज्या मौर्वीमातृभूमिषु’ इत्युभयत्रापि विश्व । भुजभुवि बाहुदेशे स्थास्नु स्थिरतरा कर्तृ च कौतुकवता कुतूह्लवता पाण्डो सुतेन धर्मराजेन आहूता चारसचिवादिद्वारा आकारिता क्षितिपा राजानस्तत्तद्देश्या उन्मदै सैन्यद्विपै सैन्यगजै उपलक्षिता विराटनगरी प्रापृडवा सराणा वाषिकदिनाना सचया समूहा घनै मेधैस्पलक्षिता महाद्रेस्तटी तट मिव प्रापु । उपमालाकार । यत्त्वत्र ‘प्रकोष्ठाङ्कणे’ इत्यत्र ‘प्रकोष्टे विस्तृतकरे’ इति नृसिंहेन कोशलेखनम् , तदबोधात् । यत प्रकोष्ठे विस्तृतकरे हस्तो मुष्टया तु बद्धया । सरन्ति स्यादरत्निस्तु निष्कनिष्ठेन मुष्टिना ॥’ इत्यादिना विस्तृतकरे प्रकोष्ठे हस्त बद्धया मुष्टया तु स हस्त रन्ति निप्कनिष्ठेन मुष्टिना अरन्तिरिति मानविशेषनिर्णयायैव तत्र प्रकोष्टग्रहणात् तदर्थनिर्णयस्त्वस्मल्लिखित एवेति स्पष्ट कोशार्थकोविदानामित्यस्मसदावेशेन । शार्दूलविक्रीडितम् ॥ १ ॥

 सेनानामिति । पार्थं धर्मराज युद्धाय युद्ध कर्तुमिति क्रियाथ-' इत्यादिना चतुर्थी । यावती सेनाना अक्षौहिणी । यत्सरयाकाक्षौहिणी सेना इत्यर्थ । दधौ सगृहीतवान् । चतसृभिरधिकास्तावती सप्त । सेनानामक्षौहिणीस्तु एकादशेत्यर्थ । धार्तराष्ट्र दुर्योधन दवौ । अत्र वर्मराजाक्षौहिणीना सप्तत्व प्रसिध्या प्राह्यमिति न न्यूनपदत्वदोष ॥ २ ॥

 उक्तेति । तत उभयो सेनासग्रहानन्तर पाथ वर्मराज उक्त अध्वनि वृत्तान्त उपचारपरितुष्टेन स्वेन दुर्योधनस्य साह्यकरणवरदानरूप येन तथोक्त शल्य प्रति हे मातुल मातृसोदर, व आसमन्तात् क्षेप निन्दा यस्यास्तया वाचा । निन्दाप्रतिपादकवाक्येनेत्यर्थ । ‘क्षपो बिलम्बे निन्दायाम्’ इति विश्व । युद्धे कर्णा-


  1. ‘प्रकोष्ठाङ्गेण’ इति पाठ